SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ कुष्ठचिकित्सितम् २६५० चरक-संहिता। वजशिलाजतुसहितं सहितं वा योगराजेन । सर्वव्याधिहरणार्थमद्यात् कुष्ठी निगृह्य नित्यश्च ॥४२॥ खदिरसुरदारूसारं श्रपयित्वा तद्रसेन तोयार्थम् । क्षौद्रप्रस्थे कायं काय्ये ते वाष्टपलिके च ॥ तत्रायश्चूर्णानामष्टपलं प्रक्षिपेत् तथामूनि। त्रिफलैले त्वङ्मरिचं पत्रं कनकश्च कर्षा शम् ॥ मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे । मध्वासवमाचरतः कुष्ठकिलासे शमं यातः ॥ ४३ ॥ मध्वासवः। वजशिलाजतुसहितं मारितहीरक-शोधितशिलाजतुभ्यां समभागाभ्यां सहितमद्यात् कुष्ठी। अथवा योगराजेन योगराजो नाम योगविशेषस्तेन सह मारितं पारदमद्यात् । पारदप्रयोगः ॥ ४२ ॥ गङ्गाधरः-खदिरेत्यादि। खदिरदेवदारुणोः सारं प्रत्येकमष्टपलिक जलाढके श्रपयिखा पादशेषेण तद्रसेन चतुःशरावेण सह क्षौद्रप्रस्थे तोयार्थ कार्यम् एतदासवसाधने द्रवकर्म कर्त्तव्यमित्यर्थः । काथार्थ खदिरदारुणोनिमाह-भागानुक्तौ समे अष्टपलिके खदिरदारुणी कार्ये इति। तथाच खदिरसारमष्टपलं देवदारुसारमष्टपलं षोडशशरावके जले पक्त्वा चतुःशरावे शेषे गालयित्वा शीतीकृत्य मधु चतुःशरावं मिश्रयित्वा तत्रायश्चर्ण लौहचर्णमष्टपलं त्रिफला-एलाखमरिचपत्रकेशराणां प्रत्येकं कषांशं मत्स्यष्डिका मधुसमा चतुःशरावमात्रा तत्र क्षिप्ता आयसे लौहमये भाण्डे मासात्मकं स्थापितं ततो जातरसं मध्वासवं विदुः। मध्वासवः॥४३॥ - चक्रपाणिः-जात्या इति आमलक्याः। लिलीहकः पाषाणभेदः औत्तरापथिक उच्यत इति निघण्टौ। 'आसीद दैत्यो महाबाहुर्लिलिहानो महासुरः। योजनानां त्रयस्त्रिंशत् कायेनाच्छाद्य तिष्ठति । विष्णुचक्रेण संछिन्नो पपात धरणीतले। वसा तस्य समाख्याता लिलीहक इति क्षिती' ॥ इत्यादि ॥४२॥ चक्रपाणिः-काय ते चाष्टपालिके इति खदिरसुरदारुसारोक्तमाने मधुशर्कर इहापि ज्ञेयम् ॥ ४३ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy