________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ म अध्यायः ]
चिकित्सितस्थानम् ।
स्नेहस्य पानमिष्ट ं शुद्धे कोष्ठे प्रवाहिते रते । वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम् ॥ २५ ॥ दोषोष्ट हृदये वाम्यः कुष्ठेषु चोद्धु भागेषु । कुटजफलमधुकमदनैः सपटोलैर्निम्बर सयुक्तः ॥ शीतरसः पक्करसो मधूनि च मधुकञ्च वमनानि । कुष्ठे त्रिवृता दन्ती त्रिफला च विरेचने शस्ताः ॥ सौवीरतुषोदकमालोड़नमासवांञ्च सीधूनि । शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः ॥ २६ ॥
२६४३
स्यात्, अबलञ्च पुरुषं स खलु वायुर्हन्यादाशु । तस्मात् प्राणान् बहुशो रक्षता भिषा बहुदोषः कुण्डी संशोध्यः ॥ २४ ॥
गङ्गाधरः- शुद्धे कोष्ठे सति किं विधेयमित्यत आह-स्नेहस्येत्यादि । शुद्धे कोष्ठे सति स्क्ते प्रवाहिते स्नेहस्य पानमिष्टम् । कस्मादित्यत आहवायुत्यादि । हि यस्मात् शुद्धकोष्ठं कुष्ठिनमवलं वायुः शीघ्र विशति । तस्माद्वातशमनार्थं शुद्धानन्तरं स्नेहपानमिष्टम् ।। २५ ।।
गङ्गाधरः -- तत्रादौ वमनमाह-दोपोलिष्ट इत्यादि । हृदये सति ऊर्द्धभागेषु कुष्ठेषु वाम्योऽन्यथा न वामनीयः । आह- कुटजेत्यादि । कुटजफलादीन पटोलान्तान् कल्कीकृत्य शीतरस: atantra area at पकरसः काथकषायः कार्यः । तत्र निम्बं न कल्कीकुर्य्यात् किन्तु स्वरसं कुखा तत्र दातव्यम् । मधूनि क्षौद्राणि च तत्र दातव्यानि । मधुकं यष्टीमधु । विरेचनयोगनाह– कुछ इत्यादि । विरेचनभेषजस्य आलोड़नद्रवमाह - सौवीरेत्यादि । यथाविरेकमिति सम्यग्योगायोगाद्यनुरूपः क्रमश्वाभीष्टः । सम्यग्योगादौ पेयालङ्घनादिय यो विधिरुक्तः स स विधिः क्रमः काय्ये इत्यर्थः ॥ २६ ॥
For Private and Personal Use Only
दोषो क्लिष्टे कैर्वाभ्य इत्यत
उक्तं हि शेषदोषे
हन्यादिति । स्नेहस्य पानं ज्ञेयम् । अशुद्धकोष्टस्य व्याधिवर्द्धनं भवति । । व्याधिरतिवर्द्धते इति । शोधनेन तु निःशेषे दोषे कृते सशेषदोषता नास्ति ॥ २३–२५ ॥ चक्रपाणिः- कुटजेत्यादिना वमनद्रव्यान्याह । शीतरसः शीतकषायः । यथाविरेकं क्रमश्चेष्ट
1