________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ कुष्ठचिकित्सितम
२६४२
चरक-संहिता। वातकफप्रबलं यद् यदेकदोषोल्वणं न तत् कृच्छम् । कफपित्तवातपित्तप्रबलानि तु कृच्छकुष्ठानि ॥ २३ ॥ वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु। पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनश्चाग्रे॥ वमनविरेचनयोगाः कल्पोक्ताः कुष्ठिनां प्रयोक्तव्याः। प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम् ॥ बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान् । दोषे ह्यतिमात्रहृते वायुहन्यादबलमाशु ॥ २४ ॥
कुष्ठिनं परिवज्जयेन् । यद् यत् कुष्ठं वातकफप्रबलमेकदोषोल्वणञ्च तत् कुष्ठं न कृच्छ, कफपित्तवातपित्तपबलानि यानि कुष्ठानि तानि साणि कृच्छाणि ।। २२॥२३॥
गङ्गाधरः-साध्यासाध्यवमुक्त्वा क्रमेण क्रियाक्रममाह-वातोत्तरेष्वित्यादि। सपिवेक्ष्यमाणं साधितं घृतम्। श्लेष्मोत्तरेषु कुष्ठेषु वमनम्, पित्तोत्तरेषु रक्तस्य मोक्षो विरेचनश्च। अग्रे इति सर्वत्र योज्यम् । वमनविरेचनयोगानाहयमनेत्यादि। कल्पस्थाने उक्ता अर्थादवक्ष्यन्ते ये योगाः कुष्ठहरत्वेन, ते कुष्टिना प्रयोक्तव्या। अल्पेऽनवगाढकुष्ठे प्रच्छनं पाचा इति लोके । महति अगाढ़े सिराव्यधम् । बहुदोषः कुष्ठी संशोध्यः। तस्य प्राणान् बलादीन बहुशोऽनुरक्षता भिषजा बहुशः स्तोकस्तोकनिहरणेन न त्वेकदा बहुदोषनिहरणम पञ्चभिः कर्मभिः संशोधनीयः। कुतोऽस्य प्राणादीन् रक्षतेत्यत आह-दोषे हीत्यादि। हि यस्मात् । दोषेऽतिमात्रहते वायुः प्रबलो भवति पुरुषश्वाबलः
पाणिः यथाक्रमं चिकित्सामाह-वातोत्तरेष्विति। अग्रे इति सर्पिरादिषु योज्यम् । तेम कातोत्तरादिषु सर्पिः प्रथमं कर्त्तव्यम् । तदनु वक्ष्यमाणा चिकित्सा कार्या इति। बहुशः इसि बबरक्षार्थ स्तोकस्तोक दोषनिर्हरणेन पुनःपुनः शोध्यः। एकदा हि भूरिदोषहरणे बलायो महात्ययः स्यात्। अत एवाह-दोषे त्वतिमावहृते इत्यादि। दोषे इति जातौ एकक्वनम् । तेन कफपित्तयोरपि ग्रहणम् । किंवा दोष इति एकवचनेनैव एकदोषस्थाप्यतिमात्रहरण वायुः
For Private and Personal Use Only