SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः चिकित्सितस्थानम्। २६३६ चख्यिमेककुष्ठश्च किटिम सविपादिकम् । कुष्ठश्चालसकं ज्ञयं प्रायो वातकफाधिकम् ॥ १७ ॥ पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा। पित्तश्लेष्माधिकं प्रायः कफप्राया विचर्चिका ॥१८॥ गङ्गाधरः-चौख्यादिकानि पञ्च वातकफाधिकानि ॥१७॥ गङ्गाधरः-पामादीनि पश्च पिसकफाधिकानि। विचर्चिका कफाधिका। प्रायोग्रहणादन्यथापि सर्वाणि भवन्तीति। ननु सुश्रुते धातुगतदोपजकुष्ठानि पठ्यन्ते, तानि कथमत्र न दृश्यन्ते । तद यथा। भवन्ति चात्र। यथा वनस्पतिर्जातः प्राप्य कालप्रकर्षणम्। अन्तभूमि विगाहेत मूलै ष्टिविवर्द्धितैः। एवं कुष्ठं समुत्पन्नं खचि कालप्रकषतः। क्रमेण धातून व्यामोति नरस्याप्रतिकारिणः। स्पर्शहानिः स्वेदनखमीपत्कण्डूश्च जायते। वैवयं रुक्षभावश्च कुष्ठे खचि समाश्रिते। खकस्वापो रोमहर्षश्च स्वेदस्यातिप्रवर्तनम्। कण्डू. विपूयकश्चैव कुष्ठे शोणितसंश्रिते। बाहुल्यं वक्तशोषश्च कार्कश्य पिड़कोद्गमः । तोदः स्फोटः स्थिरतश्च कुष्ठे मांससमाश्रिते। दौगन्ध्यमुपदेहश्च पूयोऽथ क्रिमयस्तथा । गात्राणां भेदनश्चापि कुष्ठे मेदःसमाश्रिते। नासाभङ्गोऽक्षिरागश्च क्षते च क्रिमिसम्भवः। भवेत् स्वरोपघातश्च अस्थिमज्जसमाश्रिते। कोण्यं गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम्। शुक्रस्थानगते लिङ्गं प्रागुक्तानि तथैव च। स्त्रीपुसयोः कुष्ठदोषाद दुष्टशोणितशुक्रयोः। यदपत्यं तयोजातं में यं तदपि कुष्ठितम्। कुष्ठमात्मवतः साध्यं खग्रक्तपिशिताश्रितम् । मेदोंगतं भवेद याप्यमसाध्यमत उत्तरमिति ? उच्यते, निदानस्थाने साध्यानामपि उपेक्ष्यमाणानामित्यादि साधारण्येन प्रोक्तं तत् तु सर्व मित्थं व्याख्येयमिति । ब्रह्मस्त्रीसज्जनवध-परस्वहरणादिभिः। कर्मभिः पापरोगस्य प्राहुः कुष्ठस्य सम्भवम् । म्रियते यदि कुष्ठेन पुनर्जातोऽपि गच्छति। नातः कष्टतरो रोगो यथा कुष्ठं प्रकीर्तितम् । आहाराचारयोः प्रोक्तामास्थाय महतीं क्रियाम् । ओषधीनां विशिष्टानां तपसश्च निषेवणात्। यस्तेन मुच्यते जन्तुः स पुण्यां गतिमाप्नुयात् । प्रसङ्गाद गात्रसंस्पर्शान्निश्वासात् सहभोजनात्। सहशय्यासनाचापि यसमाल्यानुलेपनात्। कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च। औषसर्गिकरोगाश्च संक्रामन्ति नरानरमिति। एतत् सर्व वाच्यम्। इति ॥१८॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy