________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३६
चरक-संहिता। (कुष्ठचिकित्सितम् अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् । तदेककुष्ठ चौख्यं बहुलं हस्तिचर्मवत् ॥ श्यावं किए खरस्पर्श परुषं किटिमं स्मृतम् ।
वैपादिकं पाणिपाद-स्फुटनं तीनवेदनम् ॥ प्रभृतयस्तेऽपि द्विधा, मातृजाः पितृजाश्चेति । इति सप्त महाकुष्ठानि । महत्त्वञ्चैषां क्षिप्रमुत्तरोत्तरधात्ववगाहनबहुबहुलदोषजत्वक्रियाभूयस्त्वयोगित्वमिति ॥ १३ ॥
गङ्गाधरः-अत ऊर्द्ध क्षुद्रकुष्ठानि वक्ष्यन्ते-अस्वेदनमित्यादि। महावास्तु महास्थानं, मत्स्यशकलोपमं मत्स्यखण्ड सदृशं तदेककुष्ठं नाम क्षद्रकुष्ठम् । वातकफाधिकमेतत् । सुश्रुते च कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्त्यसाध्यम् इति। तथा अरुः ससिध्मं रकसा महच्च यच्चैककुष्ठं कफजान्यमूनीति, पुनःकफजत्वमुक्तमेककुष्ठस्य ; तदत्र वक्ष्यमाणे चख्यिमेककुष्ठश्च किटिमं सविपादिकम् । कुष्ठश्चालसकं ज्ञेयं प्रायो वातकफाधिकमित्यत्र प्रायोग्रहणात् केवलकृष्णारुणशरीरत्वे कफाधिकखमरवेदमहावास्वादिलक्षणे वातकफाधिकख. मि त नाचाय्येयोविरोधः। चाख्पन्न बहुलं हस्ति चम्मैव दिति हस्तिचर्मवदहलं धनं तस्माच तथा यत् तच्चख्यिं कुष्ठं क्षुद्रमेव। इदश्च पायो वातकफाधिकमुक्तं तद्वक्ष्यमाणम् । श्यावमित्यादि। किणखरस्पर्श किणो रूहव्रणस्थानवत् परुष रुक्षम् । किटिममिदं वातकफाधिकं वक्ष्यते । सुश्र ते तु यत् स्रावि वृत्तं घनमुग्रकण्ड सस्निग्धकृष्णं किटिमं वदन्तीति, शेषाणि पित्तप्रभवाणि विद्यादित्युक्तेरस्य पित्ताधिकत्वं न विरुध्यते वक्ष्यमाणे प्रायोग्रहणात् । यत् किटिममेवंसावस्निग्धकृष्णादिलक्षणं स्यात् तत् पित्तोल्वणमेव स्यात् ; पाको हि न पित्तं विना स्यादिति । वैपादिकमिति विपादिका स्वार्थिकरवण। पाणिपादस्फूटनम् पाणी पादे च विदारिणं तीव्रवेदनश्च। इदं प्रायो वातकफाधिक वक्ष्यते। सुश्रुते तु पादगता विचच्चिका विपादिका नाम पठिता विचच्चिकाभेद एव न चयं विपादिका पठिता। कुष्ठानामपरिसङ्घ प्रयविधवादपराणि च
चक्रपाणिः--महावास्त्विति महास्थानं, मत्स्यशकलोपममिति मत्स्यत्वकसदृशं, किणवत् खरस्पर्शी यस्य तत् किगखरस्पर्शम् । किणो व्रणस्थानम् ॥ १४ ॥ . * “मत्स्यखण्डसहशम्" इति लिपिप्रमादः, मत्स्यशल्कसदृशमिति पठनीयम् । शकलशब्दस्य खण्डं शल्कन्चेति द्विविधोऽर्थो दृश्यते ।
For Private and Personal Use Only