________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः चिकित्सितस्थानम्। २६१६ या वातमेहान् प्रति पूर्वमुक्ता बातोल्वणानां विहिता क्रिया सा। वायुर्हि मेहेष्वतिकर्षितानां कुप्यत्यसाध्यान्प्रति नास्ति चिन्ता ॥३३ यहेतुभिर्ये प्रभवन्ति मेहास्तेषु प्रमेहेषु न ते निषेव्याः । हेतोरसेवा विहिता यथैव जातस्य रोगस्य भवेचिकित्सा ॥ ३४॥ कार्याणि। यादृशी क्लेदमेदःकफद्धिस्तदनुरूपेण पूर्वमपतर्पण कार्यमित्यथः॥३२॥ - गङ्गाधरः-ननु वातमेहस्त्वसाध्यः पूवमुक्तस्तत्र किमर्थ चिकित्सा विहितेत्यत आह-या वातमेहानित्यादि। वातमेहान् प्रति वातप्रमेहाणां चिकित्साक्रियासिद्धानि तैलानि इत्यादिना या पूर्व मत्रैवोक्ता, सा वातोल्वणानां कफमेह पित्तमेहानां विहिता। कस्मात ते वातोल्वणाः स्थुरित्यत आह-वायुहीत्यादि। मेहारम्भकं पूर्व कर्फ पित्तं वा तत्प्रमेहकर्षितानां येषां पुरुषाणां वायुः प्रद्धः सन् अनारम्भकोऽपि यदानुबन्धी. करोति तदा वायोः प्रधान्यात् तेषां कफजानां पित्तजानां वातोल्वणत्वे सा क्रिया विहिता, न तु वातप्रमेहाणां चतुणां क्रिया विहिता इति कफपित्तवातनानां विंशतः प्रमेहाणां वचनं न व्याहन्यते । तेषामेव चिकित्साविशेषार्थ परस्परानुवन्धः कल्पनीय इति ज्ञापनार्थ “दृष्ट्वानुवन्धं पवनात् कफस्य पित्तस्य वा स्नेह विधिविकल्प्यः" इति वचनश्चोक्त मिति। असाध्यान रोगान् प्रति विकित्सि क्रियाविधेश्चिन्ता नास्ति तस्मात् तदसाध्यानां सा चिकित्सा नोक्तेत्यर्थः ॥ ३३॥ __गङ्गाधरः --अथास्य निदानपरिवर्जनमाह - यह तुभिरित्यादि। यह तुभिः आस्यासुरलं स्वमसुख मित्यादिभिर्ह तुभिः निदानस्थाने प्रमेहनिदाने हायनकपचीनकादिभिश्च कफमेहाः प्रभवन्ति, तेषु मेहेषु ते खल्वास्यासुखादयो हेतवो न सेव्यास्तथा पित्तप्रमेहा उष्णाम्ललवणक्षारेत्यादिभिनिदानस्थाने प्रमेहनिदानोतुभिः प्रभवन्ति, तेषु मेहेषु ते हेनवो न सेव्याः, एवं कषाय गुल्मादिप्रादुर्भावो यथा न भवेत् तथापतर्पणं कर्त्तव्यमिति वलेदश्च मेदश्चेत्यादिना दर्शयति । पूर्वचिकित्सितमे प्रयुकानि देयानि मेहेष्वनिलात्मकेवित्यादिनोक्तानि, तानि वातानुबद्धमेहविष. याणीति दर्शयन्नाह --या वातेत्यादि। वातोल्वणत्वमेव कुतः क जेषु पित्तजेषु च भवतीत्याहवायुरित्यादि। असाध्यानिति उत्पत्तितः। यह तुभिरित्यादिश्लोकार्द्धपरिभाषा सर्वरोगेण्वेवानुमता, इह प्रमेहस्य चिरकालानुबन्धितया हेतुसेवानिरासार्थमुच्यते ॥ ३१-३४ ॥
For Private and Personal Use Only