________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः चिकित्सितस्थानम्।
२६१३ उशीरलोधाजनचन्दनानामुशीरमुस्तामलकाभयानाम् । पटोलनिम्बामलकामृतानां मुस्ताभयापद्मकवृक्षकाणाम् ॥ लोधाम्बुकालीयकधातकीनां निम्बा नाम्रातनिशोत्पलानाम् । शिरीषसर्जार्जुनकेशराणां प्रियङ्गुपद्मोत्पल किंशुकानाम् ।। अश्वत्थयासासनच्वेतसानां कटकटेर्युत्पलमुस्तकानाम् । पत्तेषु मेहेषु दश प्रदिष्टाः पादैः कषाया मधुसंप्रयुक्ताः ॥ २०॥ सर्वेषु मेहेषु हितौ तु पूवों कषाययोगी विहितास्तु सर्वे । मन्थस्य पाने यवभावनानां स्यु जने पानविधौ पृथक् च ॥२१॥ सिद्धानि तैलानि घृतानि चैव योज्यानि मेहेष्वनिलात्मकेषु । मेदः कफश्चैव कषाययोगैः स्नेहैश्च वायुः शममेति तेषाम् ॥२२॥
गङ्गाधरः-अथ पित्तमेहकमायानाह-उशीरेत्यादि । षष्ठीबहुवचनान्तपादैरेकैकयोगः। दश योगाः। कषायाः कषायविधिना मधुयुक्ताः पित्तमेहेषु प्रयोज्याः। पद्मकं पद्मकाष्ठं, वृक्षकः कुटजसक, अम्बु बालकं, कालीयकं कालीयकाष्ठम्, आम्रातमाम्रातकं, सज्जो धूनकः, केशरं नागकेशरं, पद्म पअकिञ्जल्कम्, उत्पलं नीलोत्पलम्, यासो दुरालभा, असनः पीतशालः, वेतसो नाम पानीयामलकम्, कटङ्कटेरी दारुहरिद्रा ॥२०॥ . गङ्गाधरः-सर्चेष्वित्यादि । पूव्वों दार्वीसुरातात्रिफलाः समुस्ता इत्येकः, क्षौद्रेण युक्तामित्यादिना द्वितीयः, इति द्वौ कपाययोगौ सर्वेषु कफपित्तवातकृतेषु प्रमेहेषु हितो। सर्वे तु दार्चीत्यादिना द्वौ, कफमेहे दश, पित्तमेहे दश, कषाया इत्येते द्वाविंशतिः कषायाः। पृथक् यथादोषं मन्थस्य पाने पानीयार्थ गोधमानाञ्च यवभावनानां पानीयार्थ भोजने पानीयार्थ पानविधौ पानीयार्थश्च विहिताः ॥२१॥
गाधरः--सिद्धानीत्यादि। उक्तैः सर्वैः कपाययोगः काथकल्फरूपैः सिद्धानि पक्कानि तैलानि घृतानि चानिलात्मकेषु वातानुबन्धेषु न तु वातजेषु च सर्वमेहेषु। सुराह्वा देवदारु। हरीतक्यादयो दश यथासंख्यं कफमेहेषु। किंवा सबै सर्वकफमेहेषु । उशीराद्य ताश्च पित्तमेहेषु सम्वषु ज्ञेयाः । कटंकटेरी दारुहरिद्रा ॥ १७-२०॥
चक्रपाणि:-मन्थस्य पान इति मन्थपानार्थ, भोजन इति भोज्यसंस्कारे, एवं पान"अश्वत्थपाठासन" इति चक्रतः पाठः ।
३२८
For Private and Personal Use Only