SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६०४ चरक-संहिता। [ गुल्मचिकित्सितम् हेतुर्लिङ्ग सिद्धिः क्रियाक्रमः साध्यता न च योगाश्च छ । गुल्मचिकित्सितसंग्रह एतावान् व्याहृतोऽग्निवेशस्य ॥ ११०॥ इत्यग्निवेशकुतै तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः ॥ ५ ॥ स्निग्धस्य च सर्व्वकर्माण्युक्तानि। पूर्व गुल्माना हेतुर्लिङ्गं प्रोक्तं ततः सक्रियाक्रममतः सिद्धमित्यादिना सिद्धः क्रियाक्रमः। सञ्चितः क्रमश इत्यादिना न साध्यता उक्ताः । योगाश्च उक्ताः ॥११० ॥ गङ्गाधरः-अध्यायं समापयति-अग्निवेशेत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ पष्ठस्कन्धे चिकित्सितस्थानजल्पे गुल्मचिकित्सितजल्पाख्या पञ्चमी शाखा॥५॥ चक्रपाणिः-स्नेह इत्यादिना पुनः संक्षेपेण संग्रह करोति। साध्यतानुयोगाश्च एतेन प्रत्येक वातादिगुल्मचिकित्सिते संगृहीतेऽपि पुनः संक्षेपसंग्रहाभिधानेन संगृहीता ॥ ११० ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुव्वददीपिकायां चरफतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः ॥५॥ * साध्यतानुयोगाश्च इत्यन्यत्र पठ्यते। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy