________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः] चिकित्सितस्थानम् । २५६७
तत् साध्यं लेहवत् शोते तस्मिंस्तैलसमं मधु । दद्याच्चूर्णपलञ्चैकं त्वगेलापत्रकेशरात् ॥ ततो लेहपलं लीढ़ा जग्धा चैकां हरीतकीम् । सुखं विरेच्यते स्निग्धो दोषप्रस्थमनामयम् ॥ गुल्मं श्वयथुमशांसि पाण्डुरोगमरोचकम् । हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम् ॥ कुष्ठं प्लीहानमानाहमेषा हन्त्युपयोजिता । निरत्ययः क्रमश्चास्या द्रवो मांसरसौदनः ॥६६॥
दन्तीहरीतकी। सिद्धाः सिद्धिषु वक्ष्यन्ते निरूहाः कफगुल्मिनाम् ।
अरिष्टयोगाः सिद्धाश्च ग्रहण्यशश्चिकित्सिते ॥ सति तत्र त्रितायाश्चणं चतुष्पलं पिप्पलीचर्गमर्द्धपलिकं विश्वभेषजचण् श्वार्द्धपलिकं प्रक्षिप्यावतारयेत्। ततः शीते मधुनश्चतुष्पलं खगेलापत्रके शरात् प्रत्येकं कर्षमानं मिलिखा पलं दद्यात्। ततो लेहपलं खादेत्। हरीतकीञ्चैको खादेव । स्निग्धः विनश्च गुल्मी तेन सुखं दोषप्रस्थं पुरीषं विहाय पित्तकफयोर?त्रयोदशपलं मुखं विरेच्यतेऽनामयमक्लेशं यथा स्यात् तथा। अस्निग्धखिन्नश्चेत् खादेत्, तहिं न तथा सुखं दोषप्रस्थं विरेच्यते। अस्या दन्तीहरीतक्या निरत्ययः आहारस्य क्रमः। द्रवो मांसरसौदनः मांसरसेन पकश्च द्रवीभूत ओदन इत्यर्थः। दन्तीहरीतकी ॥ ९६॥ ।
गङ्गाधरः-सिद्धा इत्यादि। सिद्धिषु सिद्धिस्थाने कफगुल्मिनां सिद्धाः सिद्धफला निरूहा वक्ष्यन्ते। कफगुल्मिनां सिद्धाश्चारिष्टयोगा ग्रहण्यशेश्चिकित्
चतुःपलम् । लेहवदिति लेहपाकलक्षणेन पक्तव्यमित्यर्थः । इह चतुर्जातकान्मिलितात् पलम् । दोषप्रस्थमिति सार्द्धत्रयोदशपलम् । उक्त हि भोजेन-'वमने च विरेके च तथा शोणितमोक्षणे। सार्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः" इति। ग्रहण्याश्चिकित्सिते निर्दिष्टमित्यर्थः ॥ ९४-९६ ॥
३२६
For Private and Personal Use Only