________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६८
चरक-संहिता। [गुल्मचिकिस्मितम् यच्चूर्ण गुड़िका याश्च विहिता वातगुल्मिनाम् । द्विगुणक्षारहिङ्गाम्ल-वेतसास्ताः कफे हिताः॥ य एव ग्रहणीदोषे क्षारास्ते कफगुल्मिनाम् । सिद्धा निरत्ययाः शस्ताः दाहस्त्वन्ते प्रशस्यते॥१७॥ प्रपुराणानि धान्यानि जाङ्गला मृगपक्षिणः । कौलत्थो मुद्यूषश्च पिप्पल्या नागरस्य च ॥ शुष्कमूलकयूषश्च विल्वस्य तरुणस्य च । चिरविल्याङ्कराणाञ्च यमान्याश्चित्रकस्य च ॥ वीजपूरकहिङ्गम्ल-वेतसक्षारदाडिमः। तक्रण तैलसर्पिा व्यञ्जनान्युपकल्पयेत् ॥ ८॥
सिते वक्ष्यन्ते। अत्रैवाध्याये वातगुल्मिनां यच्चर्ण याश्च गुड़िका विहितास्तत्र तत्र चूर्ण गुड़िकायाश्च यावन्मानं यवक्षारं हिङ्गु चाम्लतसञ्चोक्तं तावन्मानाद द्विगुणं दत्त्वा यदि त तवणं सा सा गुड़िका वा क्रियते तदा कफगुल्मिनां कफे हिता भवन्ति । य एव ग्रहणीदोषे ग्रहणीरोगाध्याये ये ये क्षारा वक्ष्यन्ते, ते क्षारयोगाः कफगुल्मिनां निरत्ययाः सिद्धाः शस्ताः। कफगुल्मिनां गुल्मप्रदेशस्यान्ते उपरिदेशे दाहः लोहनिम्मितदाडं दग्ध्वाग्निवर्ण कृखा तद्देशे दाहकरणं प्रशस्यते ॥९७॥ - गङ्गाधरः-अथ पथ्यद्रव्याण्याह-प्रपुराणानीत्यादि। द्विवत्सरातीतानि धान्यानि शालिसंज्ञानि। जाङ्गला न तु ग्राम्याश्छागपारावतादयः। कोलथो यूषो मुद्गयूपश्च । चतुद्दे शगुणे तोयेऽष्टादशगुणितेऽथवा। पक्त्वा पादावशेषन्तु यषमाहुमेनाषिण इति। पिप्पल्या नागरस्य च यषः पिप्पलीकाथकल्कान्यतरेण यूषयोनिविदलं पक्त्वा यूपः काय्यः। एवं शुष्कमूलकेन तरुणविल्वेन चिरविल्वस्य नक्तमालस्याङ्कु रपत्रेण यमान्या च चित्रकरय मूलेन च यथायोग्य यपः कार्यः । अथ व्यञ्जनाथे पाह-वीजेत्यादि । वीजपूरकं मातुलुङ्गफलं तस्य द्रवेण हिङनाम्लवेतसेन क्षारं यवक्षारेण दाडिमफलद्रवेण च तक्रण च तैलेन " चक्रपाणिः --दाहस्स्वन्ते इति दाहरूपत्वात क्रियान्तरासिद्धावन्ते एव कर्त्तव्यतामाह ॥ ९७ ॥
For Private and Personal Use Only