________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-२५८८
वरक-संहिता ।
रोहिणीकटुकानिम्ब - मधुकत्रिफलात्वचः । कषशास्त्रायमाणा च पटोलत्रिवृतो: पले ॥
पले च मसूराणां साध्यमष्टगुणेऽम्भसि । श्रुताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम् ॥ पिबेत् संमूच्छिंतं तेन गुल्मः शाम्यति पैत्तिकः । ज्वरस्तृष्णा च शूलञ्च भ्रमो मूर्च्छारुचिस्तथा ॥ ७७ ॥ इति रोहिण्याद्य ं घृतम् ।
Acharya Shri Kailassagarsuri Gyanmandir
[ गुल्मचिकित्सितम्
जले दशगुणे साध्यं त्रायमाणाचतुःपलम् । पञ्चभागं स्थितं पूतं कल्कैः संयोज्य कार्षिकैः ॥
गङ्गाधरः- सूत्रमुक्त्वा स्नेह वैरेचनिक घृतान्याह - रोहिणीत्यादि । रोहिणी कटुका कटुरोहिणी । निम्बमधुके । त्रिफलात्वचः निरस्थित्रिफलाफलानि । षण्णां प्रत्येकं कर्षाशः, त्रायमाणा च कर्षासा, पटोलत्रितोः प्रत्येकं पले हे, मसुराणाञ्च द्वे पले, इत्येककपणाष्टपलं द्रव्यं कल्कीकृत्याष्टगुणे द्वापष्टिपल मितेऽम्भसि पचेत् । न चात्र जलस्य द्रवत्वाद् द्वैगुण्यम् । न द्वैगुण्यं तुलामाने पलोलेखागते तथेति वचनात् । मृतात् पक्कात् कायात् तु शेषं घृतसमं चतुष्पलं शेष्टव्यं तच्च च ुष्पलकार्थं पुरातनं सर्पिश्च चतुष्पलमित्यष्टौ पलानि । दण्टेन मथित्वा सम्यगेकीभूतं कृत्वा पिवेत् बलाविलापेक्षया । रोहिप्याद्यं मूष्टितं घृतम् ॥ ७७ ॥
गङ्गाधरः- जले दशगुणे इत्यादि । त्रायमाणायाश्चतुष्पलं दशगुणे जले चलारिंशत्पलजले साध्यं पाच्यम् । पश्चभागस्थितमष्टपलावशेषं तं काथं पूतं
For Private and Personal Use Only
अग्निब्धहेतुतया वज्र्ज्जनम् । यदुक्तं नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात् इत्यादि। रोहिणी कटुरोहिणी । कर्षशा इति कर्षप्रमाणाः । पटोलविवृतो: पले इति वचनात् प्रत्येकं पलम् । अष्टगुण इति घृतादष्टगुणे । घृतं चतुःपलमेवोक्तम् । तेन क्वाथघृताभ्यामष्टगुणं पेयम्, अष्टपली च मात्रा मात् एव भवति । यदुक्तं- 'गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये । तेषां मात्रा विनिर्दिष्टा terract विशेषतः' इति ॥ ७३–७७ ॥
1