________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
O
Acharya Shri Kailassagarsuri Gyanmandir
२५७८
I
ari त्रिफला धान्यं विडङ्गं चव्यचित्रकौ । एषां कल्के घृतं सिद्धं सतीरं वातगुल्मनुत् ॥ ५० ॥
इति त्रषणाद्यं घृतम् ।
{गुल्मचिकित्सितम्
एत एव च कल्काः स्युः कषायः पाञ्चमूलिकः । द्विपञ्चमूलिको वापि तद् घृतं गुल्मनुत् परम् ॥ ५१ ॥
इति ऋपणाद्यमपरं घृतम् ।
प्रसन्नया वा चीरोत्थं सुरया दाड़िमेन वा ।
दध्नः सरेण वा काय्य घृतं मारुतगुल्मनुत् ॥ ५२ ॥ हिङ्गसौवर्चलव्योष - गुड़दाड़िम दीप्यकैः ।
पुष्कराजाजिधन्याक - वेतसचार चित्रकैः ॥
विधिमतः” इत्युक्तम् । इति गुल्मानां क्रियाक्रम उक्त एतस्मादूर्द्ध सिद्धान् गुल्मनिवर्हणान् योगान् प्रवक्ष्यामि ।। ४९ ।।
गङ्गाधरः - प्रषणमित्यादि । क्षीरं चतुर्गुणम् । इति त्रषणाद्य ं घृतम् ॥५०॥ ॥ गङ्गाधरः- एत एवेत्यादि । एते षणादयो दश कल्काः पाश्चमूलिको बृहत्पञ्चमूलकृतः कषायश्चतुर्गुणः । इत्येकं घृतम् । कषायश्चतुर्गुणस्त्रापणादयो दश च कल्का इत्यपरं घृतम् ।
द्विपञ्चमूलिको वा घृतद्वयम् ॥ ५१ ॥
गङ्गाधरः - प्रसन्नयेत्यादि । समानया प्रसन्नया सह क्षीरं मथिता उत्थापितं घृतं काय्र्यम् । अथवा सुरया सहावर्त्तितं क्षीरं मथिखोत्थापितं घृतं कार्य्यम् । अथवा दाड़िमफलस्वरसेन क्षीरं मथित्वोत्थापितं घृतं काय्र्यम् । अथवा दक्षः सरेण सह क्षीरं मथित्वा घृतं काय्र्यम् ॥ ५२ ॥
चक्रपाणिः- षणाद्य द्रवान्तरानभिधानात् श्रीरमेव चतुर्गुणं भवति ॥ ५० ॥
चक्रपाणिः - एते एवेति श्रूषणादय इत्युक्ताः ॥ ५१ ॥
चक्रपाणि:
:- प्रसन्ना मद्यविशेषः ।
For Private and Personal Use Only
क्षीरोत्थम् इति क्षीरस्थाने प्रसन्ना देया । एवं