SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चरक संहिता | O Acharya Shri Kailassagarsuri Gyanmandir २५७८ I ari त्रिफला धान्यं विडङ्गं चव्यचित्रकौ । एषां कल्के घृतं सिद्धं सतीरं वातगुल्मनुत् ॥ ५० ॥ इति त्रषणाद्यं घृतम् । {गुल्मचिकित्सितम् एत एव च कल्काः स्युः कषायः पाञ्चमूलिकः । द्विपञ्चमूलिको वापि तद् घृतं गुल्मनुत् परम् ॥ ५१ ॥ इति ऋपणाद्यमपरं घृतम् । प्रसन्नया वा चीरोत्थं सुरया दाड़िमेन वा । दध्नः सरेण वा काय्य घृतं मारुतगुल्मनुत् ॥ ५२ ॥ हिङ्गसौवर्चलव्योष - गुड़दाड़िम दीप्यकैः । पुष्कराजाजिधन्याक - वेतसचार चित्रकैः ॥ विधिमतः” इत्युक्तम् । इति गुल्मानां क्रियाक्रम उक्त एतस्मादूर्द्ध सिद्धान् गुल्मनिवर्हणान् योगान् प्रवक्ष्यामि ।। ४९ ।। गङ्गाधरः - प्रषणमित्यादि । क्षीरं चतुर्गुणम् । इति त्रषणाद्य ं घृतम् ॥५०॥ ॥ गङ्गाधरः- एत एवेत्यादि । एते षणादयो दश कल्काः पाश्चमूलिको बृहत्पञ्चमूलकृतः कषायश्चतुर्गुणः । इत्येकं घृतम् । कषायश्चतुर्गुणस्त्रापणादयो दश च कल्का इत्यपरं घृतम् । द्विपञ्चमूलिको वा घृतद्वयम् ॥ ५१ ॥ गङ्गाधरः - प्रसन्नयेत्यादि । समानया प्रसन्नया सह क्षीरं मथिता उत्थापितं घृतं काय्र्यम् । अथवा सुरया सहावर्त्तितं क्षीरं मथिखोत्थापितं घृतं कार्य्यम् । अथवा दाड़िमफलस्वरसेन क्षीरं मथित्वोत्थापितं घृतं काय्र्यम् । अथवा दक्षः सरेण सह क्षीरं मथित्वा घृतं काय्र्यम् ॥ ५२ ॥ चक्रपाणिः- षणाद्य द्रवान्तरानभिधानात् श्रीरमेव चतुर्गुणं भवति ॥ ५० ॥ चक्रपाणिः - एते एवेति श्रूषणादय इत्युक्ताः ॥ ५१ ॥ चक्रपाणि: :- प्रसन्ना मद्यविशेषः । For Private and Personal Use Only क्षीरोत्थम् इति क्षीरस्थाने प्रसन्ना देया । एवं
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy