________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५७०
चरक संहिता |
[ गुल्म चिकित्सितम्
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् । रुचोष्णेन तु सम्भूते सर्पिः प्रशमनं परम् ॥ २६ ॥ पित्तं वा पित्तगुल्मं वा ज्ञात्वा पक्वाशयस्थितम् । कालविन्निर्हरेत् सद्यः सतितः क्षीरवस्तिभिः ॥ पयसा वा सुखोष्णेन सतिक्तेन विरेचयेत् । भिषगग्निबलापेक्षी सर्पिषा तैल्वकेन वा ॥ २७ ॥ तृष्णाज्वर परीदाह - शूल स्वेदाग्निमार्दवे । गुल्मिनामरुचौ वापि रक्तमेवावसेचयेत् ॥ छिन्नमूला विदह्यन्ते न गुल्मा यान्ति च क्षयम् । रक्तं हि व्यग्लतां याति तच्च नास्ति न चास्ति रुक् ॥ २८ ॥ गङ्गाधरः - पित्तगुल्मक्रियाक्रममाह - स्निग्धोष्णेनेत्यादि । स्निग्धोष्णेन कारणेन उदिते जाते पैत्तिके गुल्मे स्रंस विरेचनं हितम् । रुक्षोण्णेन तु कारमेन सम्भूते पैत्तिके गुल्मे सपिः परं प्रशमनम् । यदि पित्तं किंवा पित्तगुल्मः पकाशये तिष्ठति तदा कालवित् विरेचनाहविस्थादिकाले सतिक्तः क्षीरवस्तिभिः तिक्तरसद्रव्य-क्षीराभ्यां विरेचनवस्तिं विधाय दत्त्वा सद्यस्तत्क्षणं पित्त निर्हरेत् । अथवा सतिक्तेन सुखोष्णेन पयसा विरेचयेत् । अग्निबलश्च अपेक्ष्य सर्पिषा तैल्वकेन वा तिल्वकघृतेन विरेचयेत् । पैत्तिकगुल्मिनां तृष्णादिषु रक्तमेवावसेचयेत् । छिन्नमूलाः स्थितिप्रदेशे संलग्ना गुल्माः शारीरीष्म रक्तसम्वन्धेन व्रणशोथवत् विपच्यन्ते, यद्येवंविरेचनक्षीरवस्त्यादिभिः पित्तादिनिर्हरणे कृते सिराव्यधनेन रक्तमोक्षे कृते स्थितिप्रदेशे संलग्नतारूपं मूलं छिन्न येषां गुल्मानां भवति ते गुल्माः न विदह्यन्ते न पच्यन्ते क्षयं यान्ति । कस्मात् ? हि यस्मात् रक्तं व्यम्लतां पाकं याति तच्च ॥ 'सिरावेधेन मोक्षणान्नास्ति तदा रुक् च पाकादिकं नास्ति ।। २६ - २८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बाहुशिराज्यवो न कर्तव्यः । रक्ताश्रयत्वादेव गुल्मस्येतर चिकित्साप्रशमो ज्ञेयः । रक्ताधिष्ठानस्वच गुल्मपाकप्रस्तावदर्शनार्थम् । रुक्षोष्णेन तु संभूते पैत्तिके इति योग्यम्; रक्षोष्णतयैव पितं भवति । तैल्वकं सर्पिरुदरे वक्तव्यम् । तृष्णाऽवरेत्यादिना गुल्मविदाहोपक्तमे रक्तावसेचनं कृतं चेत् छिन्नमूला विदह्यन्ते इति च्छिन्नशोणिता इत्यर्थः । छिन्नमूलत्वमेव स्फुरयति-रक्तं हीत्यादि । तच नास्तीति शोणितमवसेकात् नास्तीत्यर्थः । तस्य रक्तस्याभावाद् रुगपि नास्ति ।
For Private and Personal Use Only