SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रक्तपित्तचिकित्सितम २५६० चरक-संहिता। तत्र श्लोका। हेतुं वृद्धिं संख्यास्थाने लिङ्ग पृथक् प्रदुष्टस्य । मागौं साध्यमसाध्यं याप्यं कार्य क्रमञ्चैव ॥ पानान्नमिष्टमेव च वज्यं संशोधनञ्च शमनश्च । गुरुरुक्तवान् यथावचिकित्सितं रक्तपित्तस्य ॥ ५७॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः॥ ४ ॥ गङ्गाधरः-अध्यायाथमुपसंहरति-तत्र श्लोकावित्यादि। प्रदुष्टस्य रक्तपित्तस्येत्यन्वयः। गुरुरात्रेयो भगवान् पुनव्वसुः। यथावद यथायोग्यमित्यर्थः॥ ५७॥ गङ्गाधरः-अध्यायं समापयति-अग्निवेशेत्यादि। इति वद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ चिकित्सितस्थाने षष्ठस्कन्धे रक्तपित्तचिकित्सितजल्पाख्या चतुर्थी शाखा ॥४॥ चक्रपाणि:-हेतुमित्यादिनाध्यायार्थसंग्रहः। एतच्चाध्यायोक्तं व्यक्तमेव ॥ ५७ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेद-दीपिकायां घरकतात्पर्य टीकायां रक्तपित्तचिकित्सितं नाम चतुर्थोऽध्यायः ॥ ४॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy