________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५३२
चरक-संहिता। {ज्वरचिकित्सितम्
... तत्र श्लोक। यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्।
आत्रेयेणाग्निवेशाय भूतानां हितमिच्छता ॥ २३२॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिोकत्सितस्थाने ....ज्वरचिकित्सितं नाम तृतीयोऽध्यायः ॥३॥
गङ्गाधरः-ज्वरे सर्वप्रश्नोत्तरमुक्त्वा अध्यायाथमुपसंहरति-तत्र श्लोक इति । यथाक्रममित्यादि स्पष्टम् ॥ २३२॥ गङ्गाधरः-अध्यायं समापयति अग्नीत्यादि। सर्च पूर्ववत् । इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ - षष्ठस्कन्धे चिकित्सितस्थानजल्पे ज्वरचिकित्सित.
जल्पाख्या तृतीया शाखा ॥३॥
कारयितुमाह-रोगराडित्यादि। यथाक्रममित्यध्यायार्थसंग्रहश्लोकः। भूतानां हितकाम्ययेत्यनेन सर्वभूतहितेयं चिकित्सेति दर्शयति ॥ २२२-२३२ ॥
इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां ज्वरचिकित्सितं
नाम तृतीयोऽध्यायः ॥३॥
For Private and Personal Use Only