SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५३२ चरक-संहिता। {ज्वरचिकित्सितम् ... तत्र श्लोक। यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम्। आत्रेयेणाग्निवेशाय भूतानां हितमिच्छता ॥ २३२॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिोकत्सितस्थाने ....ज्वरचिकित्सितं नाम तृतीयोऽध्यायः ॥३॥ गङ्गाधरः-ज्वरे सर्वप्रश्नोत्तरमुक्त्वा अध्यायाथमुपसंहरति-तत्र श्लोक इति । यथाक्रममित्यादि स्पष्टम् ॥ २३२॥ गङ्गाधरः-अध्यायं समापयति अग्नीत्यादि। सर्च पूर्ववत् । इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ - षष्ठस्कन्धे चिकित्सितस्थानजल्पे ज्वरचिकित्सित. जल्पाख्या तृतीया शाखा ॥३॥ कारयितुमाह-रोगराडित्यादि। यथाक्रममित्यध्यायार्थसंग्रहश्लोकः। भूतानां हितकाम्ययेत्यनेन सर्वभूतहितेयं चिकित्सेति दर्शयति ॥ २२२-२३२ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां ज्वरचिकित्सितं नाम तृतीयोऽध्यायः ॥३॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy