SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः] चिकित्सितस्थानम्। २५११ एतैरेव चौषधैः श्लक्षणपिष्टैः सुखोष्णैः प्रदेहं कारयेत् । एतैरेव शृतं सुखोष्णं सलिलमवगाहार्थं परिषेकार्थञ्च प्रयुञ्जीत । शीतज्वरं प्रशमयति ॥ १६५ ॥ शीतज्वरेऽगुर्खादि तैलादि। भवन्ति चात्र। त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः। मात्राकालविदा युक्तः स च शीतज्वरापहः ॥ १६६ ॥ सा कुटो तच्च शयनं तच्चावच्छादनं ज्वरम् । शोतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः ॥ १६७ ॥ उष्णाभिप्रायज्वरितस्याभ्यङ्गमुक्त्वा प्रदेहादीनाह-एतैरेवेत्यादि। एतैरगुव्वादिभिरुक्तः । एतैरेवागुर्वादिभिरुक्तद्रव्यैः शृतं पक्क सलिलं काथं सुखोष्णमीषदुष्णमवगाहाथ परिषेकार्थश्च प्रयुञ्जीत ॥१६५॥ शीतज्वरेऽगुर्वादि तैलादि। गङ्गाधरः-शीतज्वरे योगान्तरमाह-भवन्तीत्यादि । त्रयोदशेत्यादि । मात्राकालविदा प्रयुक्तः स त्रयोदशविधः स्वेदः शीतज्वरापहः ॥१६६॥ - गङ्गाधरः-सा कुटीत्यादि। सा कुटीमावेशिकरसायन विधौ या कुटी पूर्वमुक्ता सैव कुटीति। केचित्। शीतत्तविहिता तस्याशितीयोक्ता या कुटी सा कुटी। तथा तच्च शयनं तत्रैवाध्याये शीतत्तु विहिता या शय्या तच्छयनम्। तच्चावच्छादनं तत्रैवोक्तं शीतचितं तद् यदाच्छादनं आढ़कम्। अत सर्वाच्येव कषायादीनि द्रवद्रव्याणि स्नेहसमानि प्रत्येक कर्तव्यानि । यदुक्तम्-“पञ्च प्रभृति यत्र स्यु वाणि स्नेहसंविधौ। तत्र स्नेहसमान्याहुः" इति ॥ १६५॥ .... चक्रपाणिः-स्वेदाध्याये त्रयोदशविधस्यैवोक्तत्वात् पुनस्त्रयोदशविधवचनं सर्वेषामेव करणार्थम् । किंवा अधिकाग्निस्वेदनिषेधार्थम् । बयोदशविधस्वेदान्तर्गतापि कुटी विशेषण हितत्वात् . पुनरुच्यते। 'तच्च शयनम्' इति कुटीपरिकरतया प्रतिपादितं शयनम् । एवं अवछादनम् For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy