________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
豪
" ३य अध्यायः ]
चिकित्सितस्थानम् ।
२५०६
|
हरेक स्थायक -क्षेम कैला-- वराङ्गदलपुर- तमालपत्र - भूतीकरौहिष- सरल - शल्लकी - देवदार्व्वग्निमन्थ-विस्वश्योनाककाश्मर्थ्यपाटला - पुनर्नवा - वृहती - कण्टकारिका - वृश्वीर- शालपर्णी-पृश्निपर्णीमाषपर्णी - मुद्रपर्णी- गोक्षुर करण्ड - शोभाञ्जनक- वरुणार्कचिरविल्वतिल्वक -- शटी -- पुष्करमूल- गण्डीरोरुवूक -- पत्तूराक्षीवाश्मान्तक - शिम - मातुलुङ्ग - मूषकपर्णी- -तिलपर्णी-पीलुपर्णी- मेषशृङ्गीहिंसा - दन्तशठ भल्लातकैरावतकास्फोत. कण्डीरात्मगुप्ता काकाण्डे - पीका - करअ - धान्याजमोद - पृथ्वीका - सुमुख- सुरस - कवक - कण्डीरकुठेरक कालमालक- पर्णास तवक- फणिज्भक भूस्तृण- शृङ्गवेरउशीरम् । पत्रं तेजपत्रम् । ध्यामकं कत्तृणम् । हरेणुकं रेणुकमिति लोके । स्थौणेयं ग्रन्थिपर्णम् । क्षेमकं हरिद्रा, चोरकाष्ठ इत्यन्ये । एला स्थलैला । वराङ्गदलं प्रियङ्गुपत्रम् | पुरो गुग्गुलुः । तमालपत्रम् । भूतीकं यमानी । रौहिषं कत्तणभेदः । सरलम् । शल्लकी शिलारसः । देवदारु । अग्निमन्थो गणेरी । श्योनाकदीनि षट् स्पष्टानि । वृवीरः श्वेतपुनर्नवा । शालपर्ण्यादीनि अर्कान्तानि नव स्पष्टानि । चिरविल्वो नक्तमालः नाटा इति लोके । तिल्वकं लोधम् । पुष्करं स्वनामख्यातं तस्य मूलं तदभावे कुष्ठम् । गण्डीरो दूर्वा । उरुवको रक्तैरण्डमूलम् । पत्तरा कम इति लोके । अक्षीषो रञ्जनवृक्षः । अश्मान्तको लौहचर इति लोके शिग्र रक्तशोभाञ्जनम्। मातुलुङ्ग जम्बीरभेदः । मूषकपर्णी दन्ती । तिलपर्णी रक्तचन्दनम् । पीलुपर्णी, मेषशृङ्गी अजास्तनयुगवद युग्मफला । हिंस्रा कालियाकड़ । दन्तशठो जम्बीरः । भल्लातकं प्रसिद्धम् । ऐरावतं हस्तिशुण्डी । आस्फोता आकरमल्ली । काण्डीरः श्वेतदूर्वा । आत्मगुप्ता शुकशिम्बी । ऐषीका शरमूलम् । करञ्जो डहरकरञ्जामूलम् । धान्यकं धनीयकम् । अजमोदं वनयमानी । पृथ्वीका सूक्ष्मैला । सुमुखं पर्णासः । सुरसः पर्णासः । कवकः । कण्डीरः । कुठेरकः श्वेतपर्णासः चक्रपाणिः - अगुवध क्षेमकश्वोरकः । रौहिषो रामकर्पूर इति ख्यातः । शिशुः शोभाखनभेदः । मूलपर्णी गुग्गुलुः । तिलपर्णी तिळोक्ता इति ख्यातः, रक्तचन्दनमित्यन्ये । कान्डीरः कारवेल्ली । मोरटा मूर्खेत्यन्ये शमठभेदः । स हि जलजस्थलजभेदाद् द्विविधः । आत्मजा पुत्रञ्जरा ख्याता । एकैका त्रिवृता । सुमुखादयः पर्णासभेदाः । सहा वृक्षसहाः ।
1
-
I
मूलपर्णी इति पाठान्तरम् ।
३१५
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only