________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ]
चिकित्सितस्थानम् ।
२५०५
--
कदली- संवर्त्तकारिष्टक- शतपर्व्वा शीतकुम्भिका - शतावरी श्रीपर्णीरोहिणी -- श्रावणी - महाश्रावणी शीतपाक्योदनपाकी - काला-बलापयस्या- विदारी - जीवकर्षभक-- क्षत्रसहा - मेदा - महामेदा- मधुरसप्रोक्ता - तृणशून्य-- मोचरसाटरूषक-- वकुल- कुटज - पटोलनिम्ब - शाल्मली - नारिकेल - खर्जूर- मृडीका - पियाल- प्रियङ्गु- धन्वनात्मगुप्ता-मधूकानामन्येषाञ्च शीतवीर्याणां यथालाभमौषधानां कषायं कारयेत् । तेन कषायेण द्विगुणितपयसा तैषामेव कल्केन कषायार्द्धमात्र मृद्वग्निना साधयेत् तैलम् । तत् तैलमभ्यङ्गादेव
क्राश्चादनो घोञ्चुलुकः । बदरी त्रिधा । कोविदारः काञ्चनपुष्षम् । कदली सुप्रसिद्धा । संवत्तको मुस्तकस् । अरिष्टकं निम्बः । शतपर्व्वा दुर्व्वाभेदः । शीतकुम्भिका कुम्भाड़लता । श्रीपर्णी गाम्भारी । रोहिणी कटुरोहिणी । श्रावणी रक्तमुण्डेरी । महाश्रावणी श्वेतमुण्डेरी । शीतपाकी शीतला । ओदनपाकी नीलझिण्टी | काला नीलीति लोके । बला पीतबला । पयस्या क्षीरकाकोली क्षीरविदारी वा । विदारी भूमिकुष्माण्डः । जीवकः ऋषभकः खनामप्रसिद्धः । क्षुद्रसहा मुद्रपर्णी । मेदा महामेदा च प्रसिद्धा । मधुरसा मूर्व्वा । ऋष्यमोक्ता पीतबला शुकशिम्बा वा । तृणशून्यं मल्लिका । मोचरसं शाल्मलीवेष्टकम् अटरूषकं वासकः । वकुलादयः स्पष्टाः । धन्वनं धन्वननामा वृक्षः । आत्मगुप्ता शुकशिम्बा | मधुको मधुद्रुमः । अन्येषाश्च शीतवीर्य्याणाम् आमलकादीनां यथालाभ कषायं कथविधिना कार्थं कारयेत् । तेन कषायेण तैलाद् द्विगुणेन पयसा च गव्येन द्विगुणेन सुतरां कषायार्द्धमानं तैलं तिलमभवं स्नेवं तेषामेव चन्दनादीनां यथालाभकल्केन तैलात् पादिकेन साधयेत् । तत् तळं घृतवत्
काङ्क्षिनिका । संवर्त्तको विभीतकः । अरिष्टः पर्व्वतीयनिम्बम् । शतपर्व्वा श्वेतदूव । शीतकुम्भिका काष्ठपाटला । महाश्रावणी अलम्बुषा स्थूलफला । शीतपाकी गन्धदूर्वा । ओदनपाकी नीझिष्टी । काला काकोली । ऋष्यप्रोक्ता वृद्धिः शतावरी वा, पोतबला वा । तृणशून्य' केतकी । यथालाभमित्यनेन दुःखप्राप्यभेषजपरित्यागेनापि चन्दनादिपाकं दर्शयति । द्विगुणं पयोऽस्मिन् काथे, तेन द्विगुणपयसा काथेन । अत्र कल्कमानानिद्दिशेऽपि
For Private and Personal Use Only