________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०४
चरक-संहिता। [ ज्वरचिकित्सितम् मधुकप्रपौण्डरीकनागपुष्पोदीच्य-वल्य-8-पद्मोत्पलनलिन-कुमुदसौगन्धिक-पुण्डरीक-शतपत्र-विसमृणालशालूकशवाल-कशेरुकानन्ता-कुशकाशेचुदर्भशरनलशालिमूल - जम्बू-केत्र-वेतस-वानीरगुन्द्रा-ककुभासनाश्वकर्ण-स्यन्दन--वातपोथ- -शाल-ताल--धवतिनिश--खदिर--कदर--कदम्ब--काश्म>--फल--सर्ज-प्रक्षकपीतनोडुम्बराश्वत्थ-न्यग्रोध-लोध्र-धातकी-दृवेत्कट-शृङ्गाटकमञ्जिष्ठा-ज्योतिष्मती पुष्करवीज-क्रौञ्चादन-बदरी-कोविदारकलोके। कालीयं कालीयकाष्ठम् । पद्मा भार्गी। पद्मकं पनकाष्ठम् । उशीर वीरणमूलम् । शारिवा अनन्तमूलम् । मधुकं यष्टीमधु । प्रपौण्डरीकं पुण्डरीयकाष्ठम् । नागपुष्पं नागकेशरपुष्पम् । उदीच्यं बालकम् । बल्यानि बलहितानि दश ऐन्द्यषभ्यतिरसष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति पश्चाशन्महाकषायोक्तानि । पद्मप्रसिद्धम् । उत्पलं नीलोत्पलम् । नलिनं सहस्रपत्रं पद्मम् । कुमुदं श्वेतजलजपुष्पमात्रम्। सौगन्धिकं कहारपुष्पं सुधीति लोके। पुण्डरीकं श्वेतपद्मम् । शतपत्रं पद्मम्। विसं मृणालम् । मृणालं पद्मादीनां कन्दप्रभवं क्षुद्रमृणालम् । शालकं पद्मादीनां कन्दः। शैवालः शैवलः। कशेरुः केशर इति लोके। अनन्ता अनन्तमूलम् । कुशकाशयोमू लम्। इक्षुः प्रसिद्धस्तस्य मूलम् । दर्भ उलुस्तस्य मूलम् । शालिमन्तिकधान्यं तस्य मूलम् । जम्बूः प्रसिद्धा। वेत्रश्च प्रसिद्धम् । वेतसः पानीयामलकम् । वानीरं तस्य प्रभेदः। गुन्द्रा गुड़ची गुड़ारोचनी वा । ककुभोज्जनः। असनः पीतशालः । अश्वकणः क्षुद्रशालः । स्यन्दनो नेमिक्षः। वातपोथः किंशुकः। शालः प्रसिद्धः। एवं तालधवश्च । तिनिशः स्यन्दनभेदः। खदिरो वावरीति प्रसिद्धः । कदरः श्वेतखदिरः खयेर इतिमसिद्धः। कदम्बः प्रसिद्धः। काश्मयं गम्भारीफलम्। फलं मदनफलम्। सज्जो वृहद्वक्षः शालः। प्लक्षो जटी नाकइड इति लोके । कपीतनम् आम्रावकः। इकटेति एकड़ इति लोके। भृङ्गाटकं पानीयफलम् । ज्योतिष्मती लतापुटकी। पुष्करवीज पनवीजम् । शीतला। नलिनं पद्मभेदः । मृणालम् सुगन्धि मूलम्। वेतसः। अश्वकर्णः शालभेदः । (प्ररोहो वटः।) स्यन्दनो' नेमीवृक्षः। वातपोय पलाशः। तिनिशो वक्षुलः । कदरः खदिरः । कषीत्तनो गन्धमुड़ इति ख्यातः। वटोऽप्ररोहो वटः न्यग्रोधस्तु प्ररोहवान् वटः । ज्योतिष्मती
* चव्य इति वा पाठः।
For Private and Personal Use Only