________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
२४६४
aj ari शिरःशूलं पार्श्वशूलं हलीमकम् । साभितापमग्निञ्च विषमं सन्नियच्छति ॥ १३४ ॥ जीर्णज्वरे पिप्पल्याद्यं घृतम् ।
वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम् । पक्त्वा तेन कषायेण पयसा द्विगुणेन च ॥
[ ज्वरचिकित्सितम्
गव्यं घृतं चतुःशरावः काथः षोड़शशरावः पिप्पल्यादिकं सव्व प्रत्येकसमं मिलिला स्नेहपादिकं शरावमितमित्यर्थः || १३४|| जीर्णज्वरं पिप्पल्याद्यं घृतम् ।
गङ्गाधरः- वासां गुड़ चीमित्यादि । तेन कषायेणेत्येकवचननिर्देशखाद वासादीनां मिलितानामेकः काथः । स्नेहात् तोयं चतुर्गुणमिति वचनात् तथा पञ्च प्रभृति यत्र स्वाणि स्नेहसंविधौ । तत्र स्नेहसमान्याहुरव्वक् च स्याच्चतुगुणमिति वचनाच्च वासादिकपाय दुग्धाभ्यां मिलिताभ्यां स्नेहच तुगुणो द्रवो व्यवतिष्ठते । तत्र दुग्धस्य द्वेगु यवचनात् वासादिकाथोऽपि द्विगुण इति चतुर्गुणो द्रवः । अत्र क्षीरस्य वीर्य्याधानार्थं केचित् " क्षीरमस्त्वारनालानां पाको नास्ति विनाम्भसा । सम्यग् वीर्य्यं न मुञ्चन्ति जलं तस्माच्चतुगु णम्” इत्याहुः । तत्रान्ये वदन्ति - क्षीरमस्त्वारनालानां नायं पाकः, परन्तु स्नेहस्य क्षीरादेः पाक इति । तत्र चापरे भाषन्ते - " स्वरसक्षीरमस्त्वाद्यः पाको यत्रेरितः क्वचित् । जलं चतुर्गुणं तत्र वीर्य्याधनार्थमावपेत् ॥” इति । तत्राप्याह कश्चित् - यत्र द्रवान्तरं नास्ति तत्र क्षीरं चतुर्गुणम् । द्रवान्तरप्रयोगे तु क्षीरं स्नेहसमं मतम् इति वचनात् द्रवान्तरायोगेन क्षीरस्य पाके सम्यग् वीर्य्यं भवत्येवेति द्रवान्तराभावे चतुगुणक्षीरे जलमपि स्नेहाच्चतुर्गुणं न तु क्षीरादिति तामलकी भूम्या -
तस्माद् यादृच्छिकमाचाय्र्यस्य क्वचिन्मानाभिधानमनभिधानञ्च क्वचिदिति । मलकीति ख्याता । हलीमकः कामलाभेदः । सन्नियच्छतीति समं करोति ॥ १३४ ॥
For Private and Personal Use Only
चक्रपाणिः- वासाद्य घृते क्वाथस्य परिमाणं यद्यप्यनुक्तम्, तथापि द्विगुण एव क्वाथो प्रायः, यतः स्नेहपाके चतुर्गुणमेव द्रवम् "स्नेहात् तोयं चतुर्गुणम्” इति वचनेन 'तोय' शब्दश्व वोपलक्षणतयोक्तः । अब “द्वाभ्यामपि चातुर्गुण्यम्” इति परिभाषया यद्यपि क्षीरं कषायश्च द्विगुणमेव लभ्यते, तथापि विविधशिष्यबुद्धिहिततया स्पष्टार्थं क्षीरद्वैगुण्याभिधानमिति ब्रुवते । तत्र क्षीरस्य हि मानानुक्तौ "काथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् । स्नेहात् स्नेहसमं क्षीरं कल्कश्च स्नेहपादिकः" इति वचनात् क्षीरस्य द्रवान्तरसान्निध्ये सति स्नेहसमत्वमेव स्यात्, ततश्च कषायभागत्रयं क्षीरस्यैकभाग इति कृत्वा द्वाभ्यामपि चातुगु ष्यमिति परिभाषा सूचिता