SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चरक संहिता | - Acharya Shri Kailassagarsuri Gyanmandir २४६४ aj ari शिरःशूलं पार्श्वशूलं हलीमकम् । साभितापमग्निञ्च विषमं सन्नियच्छति ॥ १३४ ॥ जीर्णज्वरे पिप्पल्याद्यं घृतम् । वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम् । पक्त्वा तेन कषायेण पयसा द्विगुणेन च ॥ [ ज्वरचिकित्सितम् गव्यं घृतं चतुःशरावः काथः षोड़शशरावः पिप्पल्यादिकं सव्व प्रत्येकसमं मिलिला स्नेहपादिकं शरावमितमित्यर्थः || १३४|| जीर्णज्वरं पिप्पल्याद्यं घृतम् । गङ्गाधरः- वासां गुड़ चीमित्यादि । तेन कषायेणेत्येकवचननिर्देशखाद वासादीनां मिलितानामेकः काथः । स्नेहात् तोयं चतुर्गुणमिति वचनात् तथा पञ्च प्रभृति यत्र स्वाणि स्नेहसंविधौ । तत्र स्नेहसमान्याहुरव्वक् च स्याच्चतुगुणमिति वचनाच्च वासादिकपाय दुग्धाभ्यां मिलिताभ्यां स्नेहच तुगुणो द्रवो व्यवतिष्ठते । तत्र दुग्धस्य द्वेगु यवचनात् वासादिकाथोऽपि द्विगुण इति चतुर्गुणो द्रवः । अत्र क्षीरस्य वीर्य्याधानार्थं केचित् " क्षीरमस्त्वारनालानां पाको नास्ति विनाम्भसा । सम्यग् वीर्य्यं न मुञ्चन्ति जलं तस्माच्चतुगु णम्” इत्याहुः । तत्रान्ये वदन्ति - क्षीरमस्त्वारनालानां नायं पाकः, परन्तु स्नेहस्य क्षीरादेः पाक इति । तत्र चापरे भाषन्ते - " स्वरसक्षीरमस्त्वाद्यः पाको यत्रेरितः क्वचित् । जलं चतुर्गुणं तत्र वीर्य्याधनार्थमावपेत् ॥” इति । तत्राप्याह कश्चित् - यत्र द्रवान्तरं नास्ति तत्र क्षीरं चतुर्गुणम् । द्रवान्तरप्रयोगे तु क्षीरं स्नेहसमं मतम् इति वचनात् द्रवान्तरायोगेन क्षीरस्य पाके सम्यग् वीर्य्यं भवत्येवेति द्रवान्तराभावे चतुगुणक्षीरे जलमपि स्नेहाच्चतुर्गुणं न तु क्षीरादिति तामलकी भूम्या - तस्माद् यादृच्छिकमाचाय्र्यस्य क्वचिन्मानाभिधानमनभिधानञ्च क्वचिदिति । मलकीति ख्याता । हलीमकः कामलाभेदः । सन्नियच्छतीति समं करोति ॥ १३४ ॥ For Private and Personal Use Only चक्रपाणिः- वासाद्य घृते क्वाथस्य परिमाणं यद्यप्यनुक्तम्, तथापि द्विगुण एव क्वाथो प्रायः, यतः स्नेहपाके चतुर्गुणमेव द्रवम् "स्नेहात् तोयं चतुर्गुणम्” इति वचनेन 'तोय' शब्दश्व वोपलक्षणतयोक्तः । अब “द्वाभ्यामपि चातुर्गुण्यम्” इति परिभाषया यद्यपि क्षीरं कषायश्च द्विगुणमेव लभ्यते, तथापि विविधशिष्यबुद्धिहिततया स्पष्टार्थं क्षीरद्वैगुण्याभिधानमिति ब्रुवते । तत्र क्षीरस्य हि मानानुक्तौ "काथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् । स्नेहात् स्नेहसमं क्षीरं कल्कश्च स्नेहपादिकः" इति वचनात् क्षीरस्य द्रवान्तरसान्निध्ये सति स्नेहसमत्वमेव स्यात्, ततश्च कषायभागत्रयं क्षीरस्यैकभाग इति कृत्वा द्वाभ्यामपि चातुगु ष्यमिति परिभाषा सूचिता
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy