SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः चिकित्सितस्थानम्। २४४५ कामशोकभयाटु वायुः क्रोधात् पित्तं त्रयो मलाः। भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः। भूताधिकारे व्याख्यातं तदष्टविधलक्षणम् ॥ ६८॥ ननु कामादितस्तु को दोष इत्यत आह-कामशोकभयाद्वायुः इत्यादि। मुश्रुते तु “कामजे चित्तविभ्रशस्तन्द्रालस्यमभक्तरुक् । हृदये वेदना चाशु गात्रश्च परिशुष्यति। भयात् प्रलापः शोकाच भवेत् कोपाच्च वेपथुः । भूताभिपङ्गादुद्वेगो हास्यरोदनकम्पनम् ।” इति, कथं क्रोधजे पित्तकोपाद वेपथुः स्यात् न हि कम्पो वायुना विना स्यादिति चेन्न। कामशोकभयाद वायुरेव क्रोधात् पित्तं वायुश्वानुवर्तते एव पश्चानिर्देशात् । विदेहेन ह्युक्तं “क्रोधशोको स्मृतौ वातरक्तपित्तप्रकोपणौ।” इति । अस्तु शोकादपि पित्तम् । न हि समासनिविष्टकाम भयपदं हिला शोकपदान्वयः सम्भवति । पित्तेन सहेति चेन, कामादिभिर्वायुः प्राधान्येन कुप्यति, क्रोधात् पित्तं प्राधान्येन कुप्यति, तत्राप्राधान्येन शोकात् पित्तरक्तकोपः क्रोधाद्वायुकोप इत्यभिप्रायेणात्राचार्यः क्रोधाद्वायोः शोकात् पित्तरक्तयोः कोपं नोक्तवान् न चैतावता प्रतिषेधति । भूताभिषङ्गात् त्रयो मलाः कुप्यन्ति। ननु तर्हि किं भूताभिषङ्गजस्त्रिदोषजलक्षण इत्याशङ्कयाह-भूत'सामान्यलक्षणा इति । येन भूतेनाभिषक्तस्य ज्वरोभवति तस्य यल्लक्षणं तल्लक्षणसामान्येन समानतया लक्षणं येषां ते तथा, न तु स्वस्खलक्षणवन्त इत्यर्थः । ननु भूतानां मध्ये कस्य भूतस्य किं लक्षणमित्यत आह---भूताधिकारे इत्यादि। भूताधिकारे भूतोन्मादमधिकृत्य तदष्टविधं भूतानामष्टानाम् अष्टविधलक्षणं व्याख्यातं देवोन्मत्तं गुरुवृद्धाधु न्मत्तं पितृग्रहोन्मत्तं गन्धवोन्मत्तं यक्षोन्मत्तं राक्षसोन्मत्तं ब्रह्मराक्षसोन्मत्तं पिशाचोन्मत्तमिति। उरगोन्मत्तमस्मिंस्तन्त्र तु नोक्तवान् सुश्रुते तु तमुक्तवान् न ब्रह्मराक्षसोन्मत्तमिति विरोधस्तदधिकारे परिहार्यः ॥ ६८॥ ने तस कामायभिषङ्गजे यः प्रायो भवति, तदभिप्रायेणोक्तं “वातपित्ताभ्यामनुबध्यते” इति, कामादिकेषु हि क्वचिद् वातः, क्वचित् पित्तमिति वातपित्तानुबन्धो ज्ञेयः । भूतसामान्यलक्षणा इति डेवस्वरूपादयोऽष्टौ उन्मादे अष्टौ भूता उक्ताः। तेषां मध्ये आवेशकर्तु भूतस्य यल्लक्षणं, तेन समान्यत ३०७ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy