________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
चिकित्सितस्थानम्। २४२७ कफपित्तात् त्रिकग्राही पृष्ठाद वातकफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात् तृतीयकः ॥ ३३ ॥
चातुथक इत्युच्यते। प्रलेपकश्च सर्वसन्धिरूपकफस्थानगतेन दोषेण जन्यते। सर्वदैव सन्धिश्चामाशयेऽपि वत्तेते ततो न कश्चिदपि कालं विरमति॥३२॥
गङ्गाधरः-ननु कथमेवं तावदहोरात्रमविच्छेदेन ज्वरयति दिवसेऽपि त्रिदोषकालास्त्रयो दिनभागा रात्रावपि त्रयो भागा इति तस्मादाह-कफपित्तात् इत्यादि। तृतीयको ज्वरस्त्रिदोषजोऽपि त्रिविधः स्वभावात् विधाप्रभावत्वात् । एकः कफपित्तात् कफपित्तोल्वणत्रिदोषात् रक्ताश्रयो जायते। स च तृतीयको ज्वरः कुतोऽनुमीयते इत्यत आह–त्रिकग्राहीति। स त्रिकत्राही त्रिकं वेदनया पूर्व गृहीला सर्वशरीरं व्यामोतीति वातस्थानत्रिकगतं कफपित्तं परस्थानगतत्वेनानतिप्रकुपितं तेन दिनं क्षिप्त्वाहर्निशमेककालं ज्वरयति। एवं पृष्ठाद वातकफात्मकः वातकफोल्वणत्रिदोषजो द्वितीयस्तृतीयकः। स कुतोऽनुमीयते इत्यत आह-पृष्ठादिति। अत्र ल्यवलोपे पञ्चमी। पृष्ठात् पृष्ठं पित्तस्थानं तद्गतत्वेन वातकफयो तिप्रकुपितवात् तज्ज्वरः पूर्व तत् पृष्ठं वेदनया गृहीला सव्वं शरीरं व्यामोति । एवं वातपित्तात् वातपित्तोल्वणत्रिदोषजस्तृतीयस्तृतीयकः । स च कुतोऽनुमीयते इत्यत आह-शिरोग्राहीति। शिरोग्राही शिरस्तु कफस्थ नं तत्स्थानगतत्वेन वातपित्तयोातिप्रकुपितखात् तज्जो ज्वरः पूर्व शिरो वेदनया गृहीला सर्वशरीरं व्यामोतीति तृतीयको ज्वरः स्वभावात् त्रिविधो न खधिकः। स्वस्थानस्थहेतुदोषाणामनन्तकारिखा दिकं स्यादिति कश्चित् । ननु कृखा वेगं गतबलाः श्लेष्मस्थान व्यवस्थिता इत्यादिना वचनन सव्वस्यव तृतीयकस्य प्रभवदोषः श्लेष्मस्थानगत उक्तः। कथमत्र वचने कफपित्तादीनां त्रिकादिकमन्यस्थानमुक्तं विरोधश्च भूयानुपलभ्यते इति चेन, तृतीयकारम्भकस्तु कफपित्तोल्वणादित्रिदोषः श्लेष्मस्थान काठे एवावतिष्ठमान एकदिनं कण्ठात आगत्य हृदये तिष्ठति। परदिन खामाशयं प्राप्य यदा ज्वरयति तदा सर्वशरीर
तरास्येषु दूरदूरतरेषु च। दोषो रक्तादिमार्गेषु शनैरल्पं चिरेण यत्। याति देहं न वा शेष भूयिष्ठ प्रतिपद्यते। क्रमाद् यत् तेन विच्छिन्न-सन्तापो लक्ष्यते ज्वरे ॥” इत्याहुः ॥ ३२ ॥
चक्रपाणिः-दोषो कविशेषेण तृतीयकप्रभावमाह-कफपित्तादित्यादि। पृष्ठमभीति पृष्ठात्
For Private and Personal Use Only