________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४२६
चरक संहिता ।
[ ज्वरचिकित्सितम्
ज्वरयन्ति ।
द्विकालकालदिनेकक्षिप्तककालदिनद्वयक्षिप्तै ककाले नरं एवमेव सुश्रुतेनाप्युक्तं - "क्षामाणां ज्वरमुक्तानां मिथ्याहारविहारिणाम् । दोपः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः । सततान्येाकाख्य-चातुर्थान् समलेपकान् । कफस्थानविभागेन यथासङ्घा करोति हि । अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते । ततश्चामाशयं प्राप्य घोरं कुर्य्याज्ज्वरं नृणाम् । तथा प्रलेपको ज्ञ ेयः शोषिणां प्राणनाशनः । दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ।" इति । तथा चामाशयस्थो दोषो यदा स्त्रकाले कालस्वभावात् वृद्धिमेति तदा ज्रयति दिने कालमेकं ततः पुनर्गतबलः परकाले वर्त्तते, पुनः स्वकाले वृद्धिं गतः पुनर्नशायामेकं कालं ज्वरयतीति द्विकालमेव न तु सर्व्वदा आमाशयसंयोगे सत्यपि । एवं मांसाश्रितो दोषो मेदोवहाः सिरा रुद्धा हृदयस्थः एव वर्त्तते, स च हृदयादामाशयं यदा गच्छति तत्रावान्तरमेकं स्वकालम् आमाशयस्थानसंश्रयकरणात् प्रागतीतो भवति, ततः परदिने स्वकाले त्वामाशयं प्राप्य ज्वरयतीति प्रतिदिनमेककालं ज्वरोऽयमन्यदुष्काख्यः स्यात् । दोषाणां हि दिने कः प्रकोपकालो रात्रौ चैक इति । एवं मांसगतो दोषो मेदोवहाः सिरा रुद्धा मेदः संश्रित्य कण्ठेऽवतिष्ठते । स कण्ठस्थो दोषोऽहोरात्रमेकं कण्ठात् आगत्य हृदयं तिष्ठति तद्दिने ज्वरं न करोति । ततः परदिने त्वामाशयमागत्य ज्वरयतीति दिनमेकं मध्ये क्षिप्वा तृतीयदिने ज्वरयतीति स ज्वरस्तृतीयकः । एवं मेदोमार्गसंश्रितो वास्थिमज्जगतो दोषो मूर्द्धि तिष्ठति । स च मूर्द्धस्थ दोष एकमहोरात्रं शिरसः कण्ठमागच्छति तद्दिनं न ज्वरयति, ततः परचाहोरात्रं कण्ठादागत्य हृदयमधितिष्ठति, तद्दिनञ्च ज्वरयति, ततश्चतुर्थे - see हृदयादागत्यामाशयं प्राप्य स्वकाले ज्वरयती । चतुथ दिने भवत्वात्
Acharya Shri Kailassagarsuri Gyanmandir
अन्येनष्कादिज्वरवान् भवति ; मनोदौल्याद् भयादिना चतुर्थकादिज्वरी तृतीयकादिज्रवान् भवति । कर्म्मवशात् ज्वरपरावृत्तौ - शुभकर्म्मणा दुःसहो यो ज्वरः परावृत्त्या सुखः स भवति ; पापकर्मणा सुखो यः स दुःसहदुःखकरज्वरो भवतीति ज्ञेयम् । एते पञ्चापि ज्वराः केषाञ्चिद विषमज्वरत्वेन सम्मताः । तथाहि - विषमत्वं विषमकालत्वेन भवति । यदुक्तमन्यक्ष- "विषमो विषमारम्भः क्रियाकालोऽनुषङ्गवान्" इति । सन्तते तु इादशाहविसर्गेण त्रयोदशाहे पुनरनुबन्धात् कालवैषम्यमस्ति तेन सोऽपि विषम इति । अन्ये तु सन्ततं परित्यज्य सततकादींश्चतुरो विषमज्वरान् इच्छन्ति यतः, सन्तते कालवैषम्यं तादृशं नास्ति उक्तञ्च खरनादेन - " ज्वराः पञ्च मयोक्ता ये पूर्व सन्ततकादयः । चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमा ज्वराः ॥” इति । अन्ये तु तृतीयक चतुर्थकावेव विषमौ विषमाणां चिरेण चारपादात् । यदाह दारवाह:- "मृद्दम मुक्ष्म
For Private and Personal Use Only