________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
चिकित्सितस्थानम्। इति बुद्धा ज्वरं वैद्यः सन्ततं समुपाचरेत् ।
क्रियाक्रमविधौ युक्तः प्रायः प्रागपतर्पणः ॥ २७ ॥ न च दैवविशेषाद धातुपाकाभावेन मारयन्ति तहि स वातोल्वणः सन्ततो मलपाकात् सप्तमदिवसे विसर्ग कृत्वा अव्यक्तलक्षणः सन् दुर्लभोपशमश्च सन् सप्ताहे त्यागं कृत्वा सप्ताहादूर्द्ध दीघमपि कालमनुवत्तते। एतेनदं ज्ञापितम् । यदि दोषदृष्या निःशेषेण शुद्धा भवन्ति न च दैवाद धातुपाकमापद्यन्ते तदा मलपाकाद् वातोल्वणः सप्ताहे पित्तोल्वणो दशाहे कफोल्वणो द्वादशाहे विसर्ग कृत्वा प्रशमं याति न चोद्ध किमपि कालमनुवत्तेत । दैववशाद यदि धातुपाकमापद्यन्ते तदा वातोलणः सप्ताहे पित्तोल्वणो दशाहे कफोल्वणो द्वादशाहे हन्ति, इति निःशेषतः शुद्धग्रा वाप्यशुद्धा वा नियमतो हि विसर्गत्वं मारकत्वं व्याख्यातम् । ख्यापित श्चानेन मुक्तानुबन्धित्वेनास्य विषमज्वरखमिति । उक्तश्च सुश्रुते--"प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः। रात्राहोः षटसु कालेषु कीर्तितेषु यथा पुरा। प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः। स चापि विपभो देहं न कदाचिदविमुञ्चति। ग्लानिगौरवकार्यभ्यः स यस्मान्न प्रमुच्यते। वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते। धावन्तरस्थो लीनखात् सौक्षम्यान्नैवोपलभ्यते । अल्पदोषेन्धनः क्षीणः क्षोणेन्धन इवानलः। दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः। धातुमन्यतमं प्राप्य करोति विषमज्वरम्। सन्ततं रसरक्तस्थः सोऽन्यदुनः पिशिताश्रितः। भेदोगतस्तृतीयेऽह्नि खस्थिमज्जगतः पुनः। कुऱ्यांचातुर्थकं घोरमन्तकं रोगसङ्करम् । केचिद् भूताभिषङ्गोत्थं ब्रवते विषमज्वरम् । सप्ताहं वा दशाहं वा द्वादशाहमथापि वा। सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते। अहोरात्रे सततको द्वौ कालावनुवर्तते। अन्येदुरष्कस्वहोरात्रमेककालं प्रवत्तेते। तृतीयकस्तृतीयेऽह्नि चतुर्थऽह्नि चतुर्थकः। वातेनोद्धयमानस्तु यथा पूर्येत सागरः । वातेनोदीरितास्तद्वद् दोषाः कुर्वन्ति वै ज्वरान् । यथा वेगागमे वेलां छादयिखा महोदधेः। वेगहानौ तदेवाभ्भस्तत्रैवान्तर्णिधीयते। दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वा। वेगहानौ प्रशाम्येत यथाम्भः सागरे तथा ॥” इति। दीर्घकालमनुवर्तते ; ततो दुर्लभोपशमो भवतीति युक्त इत्युक्तम् । एभिर्धात्वादिद्वादशायित्वदशाहादिव्यापकत्वादिभिर्धम्मैः सन्ततो भिन्न एव वातादिज्वरेभ्यः कालानियमेन द्वित्रिदिनेषु व्यवच्छेदेनानुषक्तेभ्यः। यस्तु तन्त्रान्तरे "तथा सन्तत एवान्यः स्वल्पदुबलकारणः। एकदोषो
३०४
For Private and Personal Use Only