SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६६ चरक संहिता | । इत्यस्य प्रकृतिः प्रोक्ता प्रवृत्तिस्तु परिग्रहः निदाने पूर्व्वमुद्दिष्टा रुद्रकोपात् सुदारुणात् ॥ ७ ॥ द्वितीये हि युगे सर्व्वमक्रोधव्रतमास्थितम् । दिव्यं सहस्र वर्षाणामसुरा अभिदुद्रुवुः ॥ तपोविन शमीकन्तु + तपोविघ्न' महात्मनाम् । पश्यन् समर्थश्चोपेक्षां चक्र रुद्रः प्रजापतिः ॥ [ ज्वरचिकित्सितम आपदामानानामेव पञ्चत्वप्रत्ययात् मृत्युदर्शनात् । स्वकम्मकृताधर्म्यं विना न क्लेशः, क्लेशं विना च न मृत्युरिति तत्त्वं ख्यापितमिति ॥ ६ ॥ गङ्गाधरः - इत्यस्येति ज्वराख्यस्य व्याधेः । प्रवृत्तिस्तस्य ज्वराख्यव्याधेः परिग्रहः आदाप्रकाशः । सा निदाने ज्वरस्तु खलु महेश्वरकोपप्रभव इत्यनेन सुदारुणात् रुद्रकोपाद् पूर्व्वमुद्दिष्टा संक्षेपेणोक्ता ॥ ७ ॥ गङ्गाधरः -- ननु विस्तरेण कथमित्यत आह- द्वितीये हीत्यादि । हि यस्मात् । द्वितीये युगे त्रेतायां सर्व्वं महेश्वरमक्रोधं व्रतं शान्तिनियमव्रतम् । असुरास्तदा तपोवन' यथा स्यात् तथाभिदुद्रुवुरभिद्रवं चक्रुः । रुद्रः प्रजापतिः महात्मनां देवदेवर्षिब्रह्मर्षिसिद्धादीनां तैरसुरैः क्रियमाणं तपोविघ्न पश्यन् शमीकत्तु समर्थश्च समर्थोऽप्युपेक्षां चक्रे तपोविघ्नं न शमीचकार, अक्रोधव्रतास्थित * मृत्युकरो भवति । यमात्मकत्वे हेतुमाह - 'पञ्चत्वप्रत्ययान्नृणां क्लिश्यतां स्वेन कर्म्मणा' इति । एतेन यथा यमः स्वकर्म्मक्लिश्यमानानां प्राणिनां पञ्चत्वे हेतुर्भवति, तथा क्षयादयोऽपि प्राक्तनकर्मणा क्लिश्यमानान् मारयन्तीत्यर्थः । पञ्चत्वप्रत्यया इति वा पाठः, तत्रापि स एवार्थो ज्ञेयः ॥ ६ ॥ चक्रपाणिः - क्रमागतां प्रवृत्तिमाह - प्रवृत्तिस्त्वित्यादि । प्रवृत्तिः प्रथमाविर्भावः । परिग्रहादिति जनपदोद्द्वंसनीये “भ्रश्यति तु कृतयुगे ” इत्यादिना परिग्रहात् ज्वरादिप्रवृत्तिमुक्तां स्मारयति । अथा रुद्रकोपात् सुदारुणाद् या प्रवृत्तिर्वरस्य सा निदाने पूर्ध्वमुद्दिष्टा, – “स्वरस्तु खलु महेश्वरकोपप्रभवः" इति ग्रन्थेन निदाने सङ्घ पेणोक्तेत्यर्थः । 'पूर्ध्वम्' इतिपदेन, रुद्रकोपप्रभवा प्रथमा, . परिग्रहप्रभवा तु द्वितीया प्रवृत्तिरिति दर्शयति ॥ ७ ॥ अतः चक्रपाणिः - यतश्च परिग्रहभवत्वं विस्तरोक्तम् रुद्रकोपभवत्वञ्च सङ्घपोक्तम् ; रुद्रकोपोद्भवत्वमेव विवृणोति - द्वितीय इत्यादि । विना क्रोधं चय्र्यते यत्, 1 तदक्रोधम् । परिग्रहात् इति पाठान्तरम् । + तपोविनाशनान् कर्त्तुं इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy