SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाजीकरणपाद४ २३८६ चरक-संहिता। वाजीकरणपाद ४ क्षयाःभयादवित्रभ्भाच्छोकात् स्त्रीदोषदर्शनात् । नारीणामस्सज्ञत्वादभिचाराद ® असेवनात् ॥ तृप्तस्यापि स्त्रियो गन्तं न शक्तिरुपजायते। देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा॥ २२ ॥ रस इनौ यथा दनि सर्पिस्तैलं तिले यथा। सर्वत्रानुगतं देहे शुक्र संस्पर्शने तथा ॥ २३ ॥ व्याधियुतो भारवहनादिकर्माकृर्षितोऽनशनक्षीणः स्त्रीष्वतिप्रसक्त्या क्षीणशुक्रश्च स्त्रियो जन् शुषकादिकाष्ठवदाशु विशीय्यतेति बोध्यम् ॥२१॥ गङ्गाधरः-ननु विशीर्णाभावात् तु जरातुरादयः परं मैथुनशक्ता भवन्ति 'किं न वेत्यत आह–क्षयादित्यादि । धातूनां विशेषतः शुक्रस्य च क्षयात् नरस्य स्त्रियो गन्तुन शक्तिरुपजायते। जरादिरहितस्य यनश्च भयादपि स्त्रियो गन्तु शक्तिन जायते। न वा अविश्रम्भात् लज्जया। नापि शोकात् । न च स्त्रीदोषदर्शनात् । न वा नारीणामरसशखात् । नाप्यभिचारात् । न चापि चिरं स्त्रीणामसेवनात् । न वा तृप्तस्य मैथुनेन तृप्तस्य च स्त्रियो गन्तुं शक्तिमवति । नन्वेभ्यः कारणेभ्यः कथं स्त्रियो गन्तुं शक्तिर्नरस्य न जायते इत्यत आहदेहसत्त्वेत्यादि । हर्षी लिङ्गोदगमहेतुस्तु देहवलसत्त्ववलोभयापेक्षी, न हि केवलदेहबलाद् भवति न वा केवलमनोबलाद्भवति । शक्तिश्च मैथुनशक्तिलिङ्गोदगमाक्रमांदिरूपा हर्षजा, स च हो न धातूनां शुक्रस्य वा क्षयाद्भवति सति च मनोबले देहबलाभावात् । भयाचाविश्रम्भादिभ्यश्च हो न भवति सत्यपि देहबले मनोबलाभावात् ॥२२॥ गङ्गाधरः-ननु तर्हि किं शुक्रं शरीरे मनसि च वर्त्तते इत्यत आह-रस इक्षावित्यादि । ननु तर्हि किं इक्ष्वादिषु सर्वदेहेषु रसादिवत् सर्वदेहेषु शुक्र वृद्धस्य तु जन्तुजग्धत्वादिदृष्टान्तेन न विनष्टस्य पुनर्भाव शुक्रस्य तथाऽभूयिष्टतां दर्शयति । ननु तृप्तस्य शरीरबलं भवत्येव, तत् किं तृप्तस्य स्त्रियो गन्तुमसामर्थ्यमित्याह- देहेत्यादि। एतेन सत्यपि तृप्तिजनितबले क्षयादिना देहमनसोरुपहतत्वाद् हर्षो न भवति, हर्षाभावाद् व्यवाय'शक्तिर्न मवतीत्युक्तं भवति ॥ १७-२२॥ पाणि:-सम्प्रति, सम्भवति शुक्रं यथा देहे, स्थितं यथा च प्रवर्तते, तदाह-रस * अविचारात इति पाठश्च दृश्यते । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy