SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः चिकित्सितस्थानम् । २३८५ नतें वै षोड़शाद वर्षात् सप्तत्याः परतो न च। । आयुष्कामो नरः स्त्रीभिः संयोग कर्तुमर्हति ॥ अतिबालो ह्यसम्पूर्ण-सर्वधातुः स्त्रियो ब्रजन् । उपतप्येत सहसा तडागमिव काजलम् ॥ १६॥ शुष्कं रुक्षं यथा काष्ठं जन्तुजग्धं विजर्जरम् । स्पृष्टमाशु विशीय्यत तथा वृद्धः स्त्रियो व्रजन् ॥ २०॥ जरया चिन्तया शुक्रव्याधिभिः कर्मकर्षणात्। क्षयं गच्छत्यनशनात् स्त्रीणाश्चातिनिषेवणात् ॥ २१॥ पत्रकेशरैः कालान्तरेणाभिव्यक्तिं गच्छति, एवं बालानामपि वयःपरिणामात् शुक्रप्रादुर्भावो भवति । रोमराज्यादयोऽथार्त्तवादयश्च विशेषान्नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिद्धिर्भवति। स एवानरसो वृद्धानां जरापरिपक्कशरीरखान्न प्रीणनो भवति यस्माच्च खल्वाहारपरिणामजात् रसाद रक्तं ततो मासं मांसान्मेदः प्रजायते। मेदसोऽस्थि ततो मज्जा मन: शुक्रस्य सम्भवः॥ तत्र रस गतौ धातुः, अहरहर्गच्छतीति रसः, स खलु त्रीणि त्रीणि कलासहस्राणि पश्चदश वा कला एकैकस्मिन् धाताववतिष्ठते। एवं मासेन रसः शुक्रो भवति स्त्रीणाश्चातवमिति । रसादेव स्त्रिया रक्तं रजःसश प्रवत्तते। तद् वर्षाद द्वादशाद द्धिं याति पञ्चाशतः क्षयमिति। अत एवाहनर्ते इत्यादि। आयुष्काम इति अवाक् षोडशवर्षादपि बालो नामिव्यक्तशुक्रत्वेन मैथुनसमर्थोऽपि न स्त्रीसंयोगं कुर्य्यादायुरहितवात्। एक्मतीतसप्ततिकोऽपि। अतिबालातिटद्धयोमै थुने दोषमाह-अतिबाल इत्यादि । उपतप्येतेति रसादिमज्जान्तधातुशोषात् तन्मये च देठे पुमानुपतप्यतेति भावः । काजलमिति दृष्टान्त ईपत्सर्चधातुखख्यापकासम्पूर्णसर्चधातुरित्यर्थः ॥१९॥ गङ्गाधरः-शुष्कमित्यादिना वृद्धस्य स्त्रीसंयोगे दोषमाह । स्पष्टार्थः श्लोकोऽयम् ॥२०॥ __गङ्गाधरः-ननु वृद्धस्य सर्वसम्पूर्णशतोः कस्मादेव विशीर्णता स्यादित्यत आह-जरयेत्यादि । शुक्र ह्य तैर्जरादिभिहेतुभिः क्षयं गच्छतीत्यतो वृद्धश्चिन्तात्तों बालस्य तड़ागदृष्टान्तेन शुक्रं शुष्यति न पुनरपि शुक्रसद्भावं कफप्राधान्यञ्च दर्शयति । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy