________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः सिद्धिस्थानम्।
३७६७ तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशनिस्तोदस्रोतोऽवरोध-मुखतालुकण्ठशोष-तैमियंपिपासावरतमकहनुमन्याग्रहनिष्ठीवनोरपावशलवरभेदहिकाश्वासादयः स्युः। रथक्षोभात् । सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदवहिविक्षोभाध्मानेन्द्रियोपरोध-स्फिक्पाचवडवणवृषणकटीपृष्ठवेदना-सन्धिस्कन्धहनुमोवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः स्युः। पतिचंक्रमणात् पादजबोरुजानुवडतणश्रोणीपृष्ठशूलच्छदिसन्धिसादपादसादनिस्तोदपिण्डिकोदवेष्टनाङ्गमहींसाभितापशिराधमनीहर्षश्वासकासादयः स्युः। अत्यासनादरथक्षोभजाः स्फिक्पार्श्ववडवणवृषणकटोपृष्ठवेदनादयश्च। अजोर्णाध्यशनाभ्यान्तु मुखशोषाध्मानशूलनिस्तोदपिपासागात्रसादच्छ प्रतोसारमूज्वर - प्रवाहणामविषादयः। विषमाशनाहिताशनाभ्यामनन्नाभिलासदौर्बल्यवैवर्यकण्ड्यामागात्रावसादा वातादिप्रकोपजाश्च ग्रह
गङ्गाधरः-उच्चभाष्यादिक्रमेण व्याधीनां लिङ्गान्याह-तत्रोच्चैरित्यादि । उच्चैर्भाव्यपदेनातिभाष्यश्च विज्ञायते। ऊर्द्ध देहनाः शिरस्तापादयः स्युः। रथक्षोभादित्यादि। सर्वाङ्गपीड़ा रथक्षोभात् सन्धिशथिल्यादयः स्युः। अतिचंक्रमणादित्यादि। अधोऽङ्गपीड़ाः पादादिशूलादयः स्युः। अत्यासनादि त्यादि। अत्युपवेशनान्मध्यदेहजपीड़ा य उक्ता रथक्षोभजास्ते च स्फिगवेदना. दयश्च स्युः। अजीणत्यादि। अजीर्णाशनपदेनाध्यशनमपि विशायते। तेनाजीर्णाशनाध्यशनाभ्यामामजा मुखशोषाध्मानादयः स्युः। विषमेत्यादि। अहित
चक्रपाणि:-ततोच्चैर्भाष्यादिग्रन्थः प्रायो व्यक्त एव। अतिभाषितस्योच्च ध्येण समानत्वादाहरणम्। पिण्डिकोद्वेटनं जवापिण्डिकायारुद्वेष्टनाकारा वेदना। शिराधमनीहर्षः शिराधमन्योरबकत्वम् । रथनोभजा इत्युक्त सन्धिशैथिल्यादीनामभिसन्धिः स्यादतस्तभिरासार्थमाहस्फिपाइववङ्कणवृषणकटीपृष्ठ वेदनादयः स्युः। भजीर्णाध्यशनाभ्यामित्यस भजीर्णाशनस्यामज
४७६
For Private and Personal Use Only