________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८८
चरक-संहिता। (फळमाया-सिद्धिक कफपित्तजिदाशुकारि चाप्यनपायं पवनानुलोमनम् । फलनामविशेषतस्ततो लभतेऽन्येषु फलेषु सत्वपि ॥ ५ ॥ गुरुणा च वचस्युदाहृते मुनिसङ्घन च पूजिते ततः। प्रणिपत्य मुद्दा समन्वितः सहितः शिष्यगणोऽनु पृष्ठवान् ॥ सर्वकर्मगुणकूद गुरुणोक्तो वस्तिरूईमथवेदिना मतः । नाभ्यधोगुदगतश्च शरीरात् सर्वतः कथमपोहति दोषाम् ॥६॥ तत् गुरुरब्रवीदिदं शरीरं तन्त्रयतेऽनिलः सङ्गविघातात् । केवल एव दोषसहितो वा ह्यपगमप्रकोपमुपयाति ॥' तं पवनं सपित्तकविटकं शुद्धिकरोऽनुलोमयति वस्तिः। सर्वशरीरगश्च गदसञ्जातः प्रकाशनात् प्रशान्तिमुपयाति ॥७॥
गङ्गाधरः-इहेत्यादि। खरागरी देवताइफलं कुटजस्य फलं हृदामये हितम् । कोठफळं कोठोडुम्बरफलम् ॥५॥
गङ्गाधरः-गुरुणेत्यादि। गुरुणा पुनर्वसुना खल्वेवमुदाहते वचसि मुनिसङ्घन पूजिते सति ततः शिष्यगणः सहितो युगपत् तं गुरु प्रणिपत्य मुदावितः सन्ननुपृष्टवान् । यत् पृष्ट तदाह-सर्वकर्मा सन्चगुणकदवस्तिगुरुणार्थवेदिनोद्धमुक्तः। नाभेरथस्ताद गुदगतो वस्तिः कथं सर्चतः शरीराद दोषानपोहति ॥६॥ ___गाधरः-तदुत्तरं गुरुरववीदिदमित्यादि। शरीरमित्यादि। अनिलः शरीरं साविघातात् तन्त्रयते। केवल एवानिलो दोषसहितो वायपगमप्रकोपमुफ्याति। शुद्धिकरो वस्तिस्तं पवनं सपित्तकफविटकमनुलोमयति। सशरीरगश्च गदसातः प्रकाशनाच शान्तिमुपयाति ॥ ७॥ पदेन मदनस्य सार्वयौगिकत्वं व्रते। भाशुकारीत्याशुदोषनिर्हरणकारि अतो लघुतेति। कोयु प्रकर्षवादेव मदनफलं फलचित्युच्यते न जीमूतकादिफलम् ॥8॥५॥ .
चक्रपाणिः-सर्वकर्मगुणकृविति सर्वकर्मणां वमनादीनां गुणं दोषहरणादिक रोतीति सर्चकम्र्मगुणकृत । किंवा सर्वकर्माणि लखनवृहणादीनि गुणांश्च बलाग्नयादीन् करोति । नाम्यधोगुदमिति अधोगुदं व्रजति। तन्मयते धारयते । सङ्गविधातादिति प्रकोपकहेतुसन्धधात्। वात एवं प्राय
For Private and Personal Use Only