SearchBrowseAboutContactDonate
Page Preview
Page 1558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शध्यायः सिद्धिस्थानम् । ३७८७. कफपित्तनिवहणं वरं स च धामार्गवमित्यमन्यत। तदमन्यत वातलं पुनर्वडिशो म्लानिकरं बलापहम् ॥ कुटजं प्रशशंस चोत्तमं न बलन कफपित्तहारि च। अथ विजलमूर्द्ध भागिकं पवनदोभि च काप्य आह तत् ॥ कृतवेधनमाह वातलं कफपित्तं प्रबलं हरेदिति। तदसाध्विति तत्र शौनक कटुकञ्चापि बलतमित्यपि ॥ इति तद्ववचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान् । प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम्॥३॥ फलदोषगुणान् सरखती प्रति सधैरपि सम्यगीरिता । न हि किञ्चिददोषनिर्गणं गुणभूयिष्ठमतो विचिन्त्यते ॥४॥ इह कुष्ठहिता खरागरी हितमिक्ष्वाकु तु देह उत्तमम् । कुटजस्य फलं हृदामये प्रवरं कोठफलश्च पाण्डुषु॥ उदरे कृतवेधनं हितं मदनं सर्वगदाविरोधि च। मधुरं सकषायतिक्तकं तदरुक्षं सकटूषणविजलम् ॥ गङ्गाधरः तत्राह-कफपित्तेत्यादि। जीमूतकफलं फलेषु वर शौनक आह । इतीत्यादि। तदवचनानि तेषां शौनकादीनां वचनानि ॥३॥ ...... गङ्गाधरः-इदं किमब्रवीत् तदाह-फलदोषेत्यादि। (फलेषु दोषान्तरं गुणान्तरन्वति अतिशयं प्रति सचभगवद्भिरति साम्ये भाषितम् ।) कस्मात् १ न होत्यादि। हि यस्मात् किश्चिदपि द्रव्यं न निदोषं निर्गुणं वा वर्तते । अतो गुणभुयिष्ठं विचिन्त्यते॥४॥ पसिना दोषहारकम् । कृतवेधनमित्यादौ आशु कफपित्तं हरेदिति योज्यम् । इह वस्तिविवादका इत्यनेन जीमूतकादीनां गुणदोषाश्च इथिता भवन्तीति तात्पर्य ज्ञेयम् । प्रशशंसेति फलेषु जीसूतकादिषु फलदोषान् लक्ष्यीकृत्य ॥३॥ चापाणिः-सरस्वतीति वाक् । भदोषनिर्गुणमिति दोषवदेव गुणवदेव वा न किञ्चिदित्यर्थः । तेनासत्यपि स्तोके दोषसम्वन्धे यद् गुणभूयिष्ठं तदिह रोगप्रशमप्रयोगेषु विज्ञेयम् । सर्वगदाविरोधीति For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy