________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७८२
चरक-संहिता। (वस्तिसिदिः पयः शृतं परि(य)लावे सवृश्चीरपुनर्नवम् ।
आखुपर्णिकया वापि तण्डुलीयकयुक्तया ॥ . कोलकतककाण्डक्षु-दर्भपत्रीक्षुबालिषु। दाहनः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः ॥१६॥ कर्वदारादकीनीप-विदुलैः क्षीरसाधितैः। वस्तिः प्रदेयो भिषजा शीतः समधुशर्करः। परिकतें तथा वृन्तः श्रीपर्णीकोविदारजैः॥ २०॥ मुष्टिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः।
हितःप्रवाहणे तवद् वेष्टः शाल्मलिकस्य च ॥ २१ ॥ वटाद्याः मूत्रसंग्रहणीयदशानां जम्ब्बाम्रप्लक्षवज वटकपीतनादयः सप्त किंशुकं लोध्रमित्येषां काथश्चतुर्थः। इति चखारो वस्तयः सांग्राहिका मताः॥१८॥
गङ्गाधरः--पय इत्यादि। सदृश्वीरपुनर्नवं शृतं पक्वं पयः परिस्रावे (पयास्रावे जलवत् सावे ) वस्तितिः। तण्डलीययुक्तापर्णीभृतं पयो वा परिस्रावे वस्तिः। कोलेत्यादि । कोलादिकेक्षुबालिकान्तेषु कथितेषु सघृतक्षीरो वस्तिरेकः। दभेपत्री कत्तणम्। उपलादिभिः पद्मोत्पलनलिनेत्यादीनि मूत्रविरजनीयानि दश पद्मवज नवभिः काथः सघृतक्षीरो द्वितीयो वस्तिर्दाहघ्नः ॥१९॥
गाधरः-कर्बुदारेत्यादि। कव्वु दारो रक्तकाञ्चनः। कवं दारादिभिः क्षीरसाधितैः कायः समधुशकरः शीतो वस्तिः प्रदेयः परिकः। तथा श्रीपर्णी कोविदारजन्तः क्षीरसाधितः समधुशर्करः शीतो वस्तिः परिकर्ते प्रदेयः । मुष्टिरित्यादि। शाल्मलिन्तानां मुष्टिः पलं क्षीरसिद्धो वस्तिघ्रतान्वितः प्रवाहणे हितः। शाल्मलिकस्य वेष्टः क्षीरसिद्धो घृतान्वितो वस्तिः प्रवाहणे तद्वद हितः॥२०॥२१॥ मदनः। रकमूली समाङ्गा। वरुणी रामतरुणी, नवमालिका धा। तण्डलीयकमित्वन्तेन परिस्राव उन्को। काण्डे हदिक्षुः। पोटगलो होगलः। उत्पलादिभिरिति उत्पलादयो नलिनसौगन्धिकादयो जलनाः पुष्पविशेषाः। कर्बुदारः काञ्चनालः। विलो वेतसः। कोवि. दारजैरिस्यन्तेन द्वितीयः-परिकर्ते । शाल्मलिवृन्तानामित्यन्तेन द्वितीयः प्रवाहणे ॥११-२१॥
For Private and Personal Use Only