________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९मभन्याया]
सिद्धिस्थानम्। ३७६१ पुष्पनेत्रन्तु हैमं स्यात् सूक्ष्ममौत्तरवस्तिकम् गोपुच्छवद् वृन्तसम जात्यश्वहनपुष्पयोः। रोप्यं सर्षपछिद्र स्यात् त्रिकर्ण ® द्वादशाकुलम् ॥ २६ ॥ तेनाजवस्तियुक्तेन स्नेहसापलं नयेत् । यथावयो विशेषेण स्नेहमात्रां विकल्प्य वा ॥३०॥ स्नातस्य भुक्तभक्तस्य रसेन पयसापि वा। विसृष्टवर्धोमूत्रस्य पीठे जानुसमे मृदौ॥ रुजः सुखोपविष्टस्य हृष्टे मेढ़ घृतान्विते । शलाकयान्विष्य गतिं यद्यप्रतिहता व्रजेत् ॥ गङ्गाधरः-अथोत्तरवस्तिपकारमाह-पुष्पेत्यादि । औत्तरवस्तिकं पुष्पनेत्र हेमं सक्ष्मश्च स्यात् । तदाह-गोपुच्छवन्मध्यस्थलं जात्यश्वहनपुष्पयो न्तसमं सूक्ष्मच्छिद्रं स्यात् । रौप्यं नेत्रं सपपच्छिद्रं स्यात् । सर्व द्वादशाङ्गले पूर्ववत् त्रिकर्णिकम् ॥२९॥ . गङ्गाधरः-अजवस्तियुक्तेन तेन नेत्रेण स्नेहस्य साद्धपलं प्रणयेत्। यथाषयश्च विकल्प्य वा विशेषेण स्नेहमात्रां प्रणयेत् ॥३०॥
गङ्गाधरः-यथा प्रणयेत् तदाह-स्नातस्येत्यादि। मांसरसेन पयसा वा भुक्तभक्तस्य विसृष्टबच्चौमूत्रस्य जानुसमे मृदो पीठे रुजस्तद्रोगस्य सुखेनोपविष्टस्य हृष्टे मेढे समुदगमदृढ़े मेढ़ घृतान्विते, शलाकया मेदस्य गति मूत्रमार्गच्छिद्रमन्विष्य यदि तत्रामतिहता शलाका प्रविशेत् तदा तां शलाकामाकृष्य
चक्रपाणिः-उत्तरपस्तिं दापयेदित्युक्तम्, तत उत्तरवस्तिविधिमाह-पुष्पनेत्रमित्यादि । पुष्पनेवमित्युत्तरवस्तिनेत्रस्य संज्ञा। उत्तरमार्गदोयमानतया किंवा श्रेष्ठगुणतया उत्तरवस्त। जास्यबहनवृन्तेन सममिति जातेरवहनस्य च पुष्पयोवृन्तेनाने समम् , उक्तं हि हारोते-'कुन्दस्य सन्तप्रविमं तयान" इति। अश्वहन: करवीरः। सर्षपच्छिद्रमिति सर्षपवाहिच्छिद्रम् । विकर्णमिति नेत्रे वस्तिवन्धनार्थमेक्तः कर्णिका, अपराने शेफ-प्रमाणा षड्लादिः कर्णिका कतम्या। सिकणिकमिति धा पाठः। यथावयो विशेषण स्नेहमानां विकल्प्य चेति यथोकस्नेहः पाविंशतिवर्षस्य ततस्तु अवाक् वयोभेदविकल्पेनापकर्षः कर्तव्यः। उक्तं हि सुश्रते-"स्नेहप्रमाणं परमं प्रकुशवास कीर्तितः। पञ्चविंशतिवर्षामामागवुद्धिविकल्पितम्,' इति । एष्टे
• द्विवर्णमिति चतः पाठः।
म
.
-
For Private and Personal Use Only