________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९मध्यायः
सिद्धिस्थानम् ।
३७५६ मूत्र विहन्ति संस्तम्भ-भग्नगौरववेष्टनैः । तीवरुङ्मृत्रविट्सङ्गैर्वातकुण्डलिका हि सा ॥ २४ ॥ रक्त वातकफाद दुष्ट वस्तिद्वारे सुदारुणम् । प्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम् । अश्मरीसमशूलं तं रक्तप्रन्थिं प्रचक्षते ॥ २५ ॥ रूचदुर्बलयोतिनोदावृत्तं शकूद यदा। मूत्रस्रोतोऽनुपद्यत विट्संसृष्टं तदा नरः। विड्गन्धं मूत्रयेत् कृच्छाद विड्विघातं विनिर्दिशेत् ॥ २६ ॥ द्रुताध्वलङ्घनायासादभिघातात् प्रपीड़नात् । वस्थानाद वस्तिरुदवृत्तः स्थूलस्तिष्ठति गर्भवत्॥ शूलस्पन्दनदाहात्तों विन्दु विन्दु स्त्रवत्यपि। .
पीड़ितस्तु स्त्रवेद धारां संस्तम्भोद्वष्टनार्त्तिमान् ॥ स्थानमार्गयोर्गतिसका स्थाने गतिर्मार्ग सङ्गा, तद् उदावर्त्य मूत्रस्य भग्नव्याविद्धकुण्डलं मूत्रं संस्तम्भादिभिविहन्ति, सा वातकुण्डलिका नाम ॥२४॥ .... गङ्गाधरः-रक्तग्रन्थिमाह-रक्तमित्यादि। वातकफाद्धेतोदुष्टं रक्तं यस्य वस्तिद्वारे सुदारुणं ग्रन्थिं कुर्यात्, स जनस्तद्ग्रन्थिनावृतं मूत्रमश्मरीसमर्क यथा स्यात् तथा कुच्छण सृजेत्। तं रक्तग्रन्थिं प्रचक्षते ॥२५॥ . गडाधरः-विडिघातमाह-रूक्षेत्यादि। यदा रूक्षदुर्बलयोनेरयोर्वातेनोदावृत्तं शकर मूत्रस्रोतोऽनुपदेवत, तदा नरो विसंसृष्टं विड्गन्धं कृच्छान्मूत्रयेत् । तं वातदुष्टविट्संसर्गाद विड्विघातं मूत्रं नाम विनिर्दिशेत् ॥२६॥
गाधरः-वस्तिकुण्डलमाह-द्रताध्वेत्यादि। द्रुताध्वगमनादितो बस्तिः खस्थानादुवृत्तः सन् गर्भवत् स्थलः संस्तिष्ठति। शूलाद्यातः सन् सापुमान् स्थानमार्गयोर्भग्नम्याविद्धकुण्डली मूतयति । भग्नः प्रतिहतः, व्याविद्रो वक्री, कुण्डलीति भावःमानतया स्थितः। इंशन वायोरुपस्थानं मुतमार्ग एव भवति। वातकुण्डलिलक्षणमाहसंखम्भेस्पादि। भको भनाकारवेदना। रक्तं प्रन्धिं कुर्यात् वातकफाभ्यां इष्टमिति पोषणम्। विड्युक्तो विधातो विविधातः । साध्वस्यादिना वस्तिकुण्डलमाह। सम्वृत्त इति परावृत्त
For Private and Personal Use Only