________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७५८
चरक संहिता ।
चिरं धारयतो मूत्रं त्वरया न प्रवर्त्तते । मेहमानस्य मन्द ं वा मूत्रातीतः स उच्यते ॥ २० ॥ आध्मापयन् वस्तिगुदं रुद्धा वायुश्चलोन्नताम् । कुर्य्यात् तीव्रार्त्तिमष्ठीलां मूत्रविणमार्गरोधिनीम् ॥ २१ ॥ मूत्रं धारयतो दुष्टो वायुः क्रुद्धो विधारयेत् । मूत्ररोधार्त्तिकण्डूभिर्वात वस्तिः स उच्यते ॥ २२ ॥ उष्मणा सोष्मकं मूत्रं शोषयेद् रक्तपीतकम् । 'उष्णवातः सृजेत् कृच्छ्रात् वस्त्युपस्थार्त्तिदाहवान् ॥ २३ ॥ गतिसङ्गादुदावर्त्य स मूत्रस्थानमार्गयोः ।
मूत्रस्य विगुणो वायुर्भग्नव्या विद्धकुण्डलम् ॥
गङ्गाधरः— मूत्रसंक्षयमाह – वाताकृतिरित्यादि । वातान्मूत्रे शुष्यति सति वाताकृतिरेव मूत्रस्य संक्षयो भवेत् ॥ १९ ॥
गङ्गाधरः - मूत्रातीतमाह - चिरमित्यादि । मेहमानस्येत्यात्मनेपद तिङोऽपि तिङमिच्छन्ति परस्मैपदिनां कचिदित्युक्तेः ॥ २०॥
गङ्गाधरः- अनिलाष्ठीलामाह - आध्मापयन्नित्यादि । चलोन्नतां चलाखोभताश्वाष्ठीलामष्ठीलावद्ग्रन्थिम् ॥ २१ ॥
गङ्गाधरः- वातवस्तिमाह - मूत्रमित्यादि । यो दुष्टो नरो मूत्रमागतं धारयेत् तस्य क्रुद्धो वायुमूत्ररोधादिर्भि त्रं विधारयेत् स वातवस्तिरुच्यते || २२ ||
[ सिमम्मीया सिद्धिः
For Private and Personal Use Only
गङ्गाधरः- उष्णमारुतमाह – उष्मणेत्यादि । उष्मणा पित्तोष्मणा सहितः क्रुद्धो वायुः सोष्मकं रक्तपीतकं मूत्रं शोषयेद् वस्त्युपस्थयोरर्त्तिदाहवान कृच्छ्रात् तन्मूत्रं सृजेदित्युष्णवातः ॥ २३ ॥
गङ्गाधरः - वातकुण्डलिकामाह - गतिसङ्गादित्यादि । स विगुणो वायुमं त्रस्य देवाऽतलक्षणत्वात् । किञ्चिदिति स्तोकम् । विच्छिन्न उच्छोषो गुरुशेफस इति प्रवृद्धमूखावशेषेण स्थितेन गुरुशेफस इति ॥ १७ ॥ १८ ॥
'चक्रपाणिः - वाताकृतिरित्यादि संक्षयलक्षणम् । वाताकृतिरिति वातलक्षणयुक्तम् । विधा रणादिति मूलवेगरोधात् । उष्मणेति पितोष्मणा । शोषयनिति उष्मणाः सहितो वात एव मूर्ख शोषयन् । गतिसङ्गादित्यादिना वातकुण्डलिकामाह । मूत्रस्य गतिसङ्गादुदावृत्ती वायुर्मूस