________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७५६
चरक संहिता (सिमीया सिद्धि हृदयव्याकुलीभावो वाक्यञ्चेन्द्रियगौरवम् छ । मनोबुद्धाप्रसादश्च तन्द्राया लक्षणं मतम् ।। १२॥ कफन तत्र कर्त्तव्यं शोधनं शमनानि च। व्यायामो रक्तमोक्षश्च भोज्यश्च कटुतिक्तकः ॥ १३॥ मूत्रैकसादं जठरं कृच्छ् तत् सङ्गसंक्षयो। मूत्रातीतोऽनिलाष्ठीला वातवस्त्युषणमारुतौ ॥ वातकुण्डलिकाप्रन्थिविधातो वस्तिकुण्डलम् । प्रयोदशैते मूत्रस्य दोषास्तल्लिङ्गतः शृणु ॥ १४॥ पित्तं कफो द्वयं वापि वस्तौ संहन्यते यदा। मारुतेन तदा मूत्रं रक्तं पीतं तदा सूजेत् ॥ सदाहं श्वेतसान्द्र वा सव्वैर्वा लक्षणैर्युतम् ।
मूत्रकसादं तं विद्यात् पित्तश्लेष्महरैजयेत् ॥ १५॥ हृदयं समषस्कन्दा हृदयाश्रयान् सानादीन् समावृणोति तदा तन्द्रा नाम व्याधिरुपजायते। हृदयेत्यादि तस्या लक्षणम् ॥ १२ ॥
गाधरः-तस्याश्चिकित्सामाह-कफनमित्यादि। स्पष्टम् ॥१३॥ - गजाधर मूत्रकसादमित्यादिना बस्तिरोगानाह-मूत्रसादमूत्रजठरादयः त्रयोदय सूत्रस्य दोषा भवन्ति ॥१४॥
गाधरः-क्रमेणषां लक्षणान्याह-पित्तमित्यादि। संहन्यते संघातीक्रियते। मूकसादं जयेत् ॥१५॥ चक्रपाणिः-मधुरस्निग्धेत्यादिना तन्नालक्षणं चिकित्सित केचित् पठन्ति ॥ २ ॥ १३ ॥
चक्रराणिः-हृद्रोगमभिधाय वस्तिरोगानाह-मूखोकसादमित्यादि। एते च मूत्रदोषा मूलम्याद भिजा एवेति खिमम्र्मीय एव प्रतिपादितम् ॥ १४ ॥
चक्रपाणि-पित्त कफ इत्यादिना मूखोकसादमाह। अपच वातकफपित्तरिति सिदोजन्यत्र इत्युक्तं भवति। संहन्यत इति संहतरक्तपीतवर्णता पित्तेन, श्वेतवर्णता कफेन, कफपित्तलक्षणता मपिताम्याम्, बायुस्त सम्बानुगत एव। तन्त्र वायोरावरणकृत एव कोपः । तेन नियमनोरेव शिफिक्सोका पिताले महर्जयेत्' इत्यनेन, बायोस्त्वावरणजयादेव जयो भवतीति भावः ॥१५॥
• वारेन्द्रिवनौरवमिति वा पारः ।
For Private and Personal Use Only