________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७५४
चरक-संहिता। [सिमीया सिदिः धनुव्वन्नमयेद् गात्राण्याक्षिपेन्मोहयेत् तथा। कृच्छण चाप्युसिति स्तब्धाक्षोऽथ निमीलकः । कपोत इव कूजेच्च निःसंज्ञः सोऽपतन्त्रकः ॥६॥ दृष्टिं संस्तभ्य संज्ञाश्च हत्वा कण्ठेन कूजति हृदि मुक्त नरः स्वास्थ्यं याति मोहं वृते पुनः । वायुना दारुणं प्राहुरेके तमपतानकम् ॥१०॥ स नरः कफवाताभ्यां रुद्धस्तश्च विमोक्षयेत् ।
तीक्ष्णः प्रधमनैः संज्ञां तासु मुक्तासु विन्दति ॥ प्रपद्यते, ऊद्ध ञ्च गला हृदयं पीड़यन् शिरःशजौ पीड़यन् गात्राणि धनुष्यनमयेत् । आक्षिपेद् गजारूढस्येव गात्राणि चालयेत् तथा तं नरं मोहयेत् । कृच्छण चोच्छसिति स्तब्धाक्षश्च स्यादथ निमीलकः मुद्रिताक्षः स्यात् । कपोतः पारावत इव च कूजेत्। निःसंशो भवतीत्यपतन्त्रको नाम वातरोगः हृद्रोग एव ॥९॥ -- गङ्गाधरः-तस्यास्यामवस्थायां नामान्तरमन्ये यदाहुस्तदुच्यते। दृष्टिमित्यादि। वायुह दयं गतो दृष्टिं संस्तभ्य संज्ञाश्च हखा कण्ठेन कूजति कूजयति नरं तेन वायुना मुक्ते त्यक्ते हृदि सति नरः स्वास्थ्यं संशाच याति वायुना पुन ते हृदि मोहं याति, तमपतन्त्रकमीदृशमेकेऽपतानकं दारुणमाहुः॥१० "गङ्गाधरः-अस्य दारुणत्वं दर्शयति-स नर इत्यादि। सोऽपतानकवानरः
यम्। स्तब्धाक्षोऽथ निमीलन इति स्तब्धामो वा भवति निमीलिताक्षो वा भवति । निःसंज्ञ इति ब्याधिवेगकाले दृष्टिं संस्तभ्य संज्ञाश हत्वा कण्ठेन कूजति, निःसंज्ञो भवति । मोहं वृते पुनरिति हृदये वृते पुनर्वायुना मोहं याति। वायुनेति कफयुक्तेन । एके तदपतानक मेवापतन्तकमाहुः। अस जतूकर्णः-वातकफाभ्यां हृच्छिर शङ्खपीड़नानमनाङ्गाक्षेपप्रमोहादि. स्तम्मनिमीलनकृच्छोच्छारकूजनान्यपतन्तके" इति । किंवा अपतन्त्रक विधिधं वर्णन्ति -वातात, कफाच। तब नि:संज्ञः सोऽपन्तकः इत्यनेन कफज उच्यते; 'वायुना दारुणं प्राहुः' इति वायुना जनितमपसन्तकमेवाऽपतानकमाहुः। सस्य दारुणत्वं दारुणवातारब्धत्वादिति व्याख्येयम् । वघेव सुश्रुते वातन्याधावतन्तकः परितः। ताहिति देता बासु सनीषु ॥ ८-१०॥
For Private and Personal Use Only