________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म माया
सिद्धिस्थानम्। वषाभूमदनफलकल्कसिद्धं तैलमुत्तरवस्तिनिरूहः स्निग्धखिन्नस्य शूलमूत्रविकारहर इति ॥ ६॥
तत्र श्लोकाः। हृदये मूर्छि वस्तौ च नृणां प्राणाः प्रतिष्ठिताः। तस्मादेषां सदा यत्नात् कुर्वीत परिपालनम् ॥ ® आघातवर्जनं नित्यं स्वस्थवृत्तानुवर्त्तनम् । उत्पन्नातिविघातश्च मर्मणां परिपालनम् ॥ ७॥ अत ऊर्द्ध विकारा ये त्रिमर्मीये चिकित्सिते। न प्रोक्ता मर्मजास्तेषां कांश्चिद् वक्ष्यामि सौषधान् ॥८॥ क्रुद्धः स्वैः कोपनर्वायुः स्थानादूई प्रपद्यते।
पोड्यन् हृदयं गत्वा शिरःश च पीड़यन् ॥ प्रयोदशानां काथचतुर्गुणं तलं बलादिकल्कपादिकसिद्धं तदुत्तरवस्तिनिरूहः । स्निग्धखिन्नस्य शूलमूत्रविकारहर इति। खराहा पाराशीययमानीविशेषः ॥३॥ - गाधर-एषां प्रमाणश्लोकाः। हृदय इत्यादि। एषां हृदयमूर्द्धवस्वीनां परिपालनम् । एषामाघातवज्जनं एषामुत्पन्नात्तिविघातश्च मम्मणाश्च परिपालनमिति॥७॥
गाधरः-अत ऊ’ मित्यादि। स्पष्टम् ॥८॥
गङ्गाधरः-क्रुद्ध इप्यादि। स्वः कोपनायामादिभिः। स्वस्थानाद्ध कल्पोकम् । शतावरीत्यादौ द्विशारिवेति अनन्तमूलशारिवे। श्रयसी रास्ना। उपकुचिका कृष्णजीरकम् । शितिसारका शालिञ्चः। अश्मभेदकः पाषाणभेदकः। उत्तरवस्तिरिति क्यामाणोत्तरवसिविधानाज शेय इत्यर्थः। निरूहे निरूहस्थाने देय इत्यर्थः ॥५॥६॥ . चक्रपाणि-बथोत्तम श्लोकेन दर्शयधिकमप्याह किश्चित्, हृदय इत्यादिना। वायक्वमिति मम्मोपधातकहेसुवर्जनम् । स्वस्थवृत्तानुवर्तनच हृदयादिपोषकतयैव पालकं भवति । तूपसासिंविधात इल्युत्पनमम्मरोगप्रतीकारः॥७॥
पाणि- मर्मपरिपालयस्तिकथनप्रसङ्गादनुक्तमर्मगत- रोगान् सचिकित्सितान् वलय. माह-भत बदमित्यादि । वोगमपतन्त्रकमाह-क्रुद्ध इति । स्थानातूद सिसि धास्थानापेक्षया
• भावावर्जनमितिसम्मतः पाठः।
For Private and Personal Use Only