________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
TOT
चरक-संहिता ।
कच्छुराधातकीविल्व- समङ्गारक्तशालिभिः । मंसूराश्वरथशुश्च यवागूः स्याजले शृतैः ॥ ३१ ॥ बालोडुम्बरकटुङ्ग- समङ्गाप्रचपल्लवैः ।
Acharya Shri Kailassagarsuri Gyanmandir
[ प्रसूतयोनीया सिद्धी
मसूर धातकीपुष्प-बलाभिश्च तथा भवेत् ॥ ३२ ॥ स्थिरादीनां वटादीनामिचवादीनामथापि वा । काथेषु चामृतादीनां नवारिष्टाः पृथक पृथक ॥ ३३ ॥ शर्करामृतशाल्यादि- तण्डुलैर्वापि साधिताः । दधिकाम्ललवणाः साम्बुदाराः प्रसाधिताः । सशर्कराः चौद्रयुताः सर्व्वातिसारनाशनाः । ससपिलेवरणा योज्या मधुरा लवणापि वा ॥ ३४ ।
माघ - कच्छुरेत्यादि । कच्छुरा शुकशिम्बी रक्तशालितकुलान् छुरादीना काय पक्तत्वा यवागूं कुर्य्यात्। सा शकृदाद्यतिसारें भोजन स्वात् ।। ३१ ।।
गङ्गाधरः- वालेत्यादि । बाळ ह्रीवेरम्, बालादीनां पल्लब मसूरादिर्भि जले मृतः कथितवाजिनं स्यात् ॥ २२ ॥
महापर- स्थिरादीनामित्यादि । पृथक पृथक नवसाका अरिष्टाः । सद यथा - स्थिरादीनां स्वल्पपश्ञ्चमूलानां पश्चसु कार्येषु पञ्च । वटादीना जम्यान प्रक्षक पीतनोडुम्बस श्वत्थभल्लातकाश्मान्तक सोमवल्का इत्येषां जम्ब्वाखान : बजेपिता क्यादीनां काथे षष्ठः । इक्ष्वादीनामिक्षुकाण्डे कब कोशीसमां काये सप्तम । अमृतादीनाममृता भयाधात्रीत्यादीनां दशानां वयःस्थापनानां काष्टमः । शर्करामृतवलीशाल्यादितण्डुलः साधितोऽरिष्टो नयम इति नयारिटा दाभ्यामला: सलवणाः सजलयवक्षाराः शर्करातौद्रयुती घृतमा स्थापिताः काले जातरसा सर्व्वातिसारनाशनाः निरूहीतितोगाटोदा
For Private and Personal Use Only
चक्रपाणिः -- सम्वतीसारसाधारणभेषजमाह- कुम्बरेत्यादि । रक्तशकिभिरित्यक्ष मूहिमिरिति पाठे रकमको रकेरन्डमित्यपरे । जले तैरिव विधानेन जले। दुम्बरं उदुम्बराला । तथा भवेदिति यवागूर्भवेत् । इक्ष्वादीनामिति तृणपञ्चमूपठितानां कार