________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म.मध्यावा ] . .. सिद्धिस्थानम्। ३७४३
युगपत् षड्रस सर्व-संसर्गे पाचनं * भवेत् । निरामाणान्तु पञ्चानां वस्तिः षाड्रसिको मतः ॥ २६ ॥ उडम्बरशलाटूनि जम्ब्वाम्रोडुम्बरत्वचः । शङ्ख सज्जरसं पानी कईमञ्च पलांशिकम् ॥ पिष्टा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत् ।
अतिसारेषु सर्वेषु पेयमेतद् यथाबलम् ॥ ३०॥ षट्। आमविड्वातासपित्तजः। आमविड्वातासक कफजः। विड्वातासक पित्तकफजः। इति पञ्चकास्त्रयः। आमविडवातासपित्तकफज इति पटक एक इति विशतिः। अत्र चिकित्सामाह-युक्तिरित्यादि। आमादीनां त्रिचतुःपञ्चषट्ससर्गजेषु सव्वषु रोगेषु अतिसारोक्ता क्रिया स्मृता, सा खल्वेषा युक्तिः सर्वरोगेष्वपि ॥२८॥ ... गङ्गाधरः-तत्र सर्वससग युगपदेकीकृतं षडरसद्रव्यं पाचनं (पारणं भक्षणं) भवेदिति। अथ निरामाणां चिकित्सामाह-निरामाणामित्यादि। आपवर्जानां पञ्चानां शकृत्वातासपित्तकफानामतिसरणे पाडरसिको बस्तिः
गङ्गाधरः-उड्डुम्बरेत्यादि। उडम्बरस्यामफलानि जम्ब्वादीनां वचः शाक्षीच बच सर्च प्रत्येकं पलांशं पिष्टवा सर्पिषः प्रस्थं द्विगुणधीरे द्विगुणजले पचेत् । यथावलं पेयम् ॥३०॥ . भतिबहुममेदतयाऽत्यन्तगौरवमापदयन्ति, स्वयञ्च दुद्धिमता. सुकरविभागा एवेति न लिल्यन्ते । एवमादिसंसर्गकृतरोगभेदमन्यसापि बुद्धया कर्तव्यतयातिदिशमाह-सर्वरोगेष्वपि स्मृतेति। इमं व्यवस्था सरोगेष्वेव यथासम्भवाचार्यानुमतेत्यर्थः। तत्र ग्रहणीगदे यस सम्भवाना,
संसर्गाः प्रकरुप्यन्ते । यक्ष यस चबयो दोषणा सम्भवन्ति, शोणितेन वा समं प्रवास सत्र तत्रैवं संसर्गाः प्रकल्प्यन्ते, तेषामेव परस्परसंसर्गो भेषजविभागार्थ कल्पनीयः ॥२८॥
चाव्याणिा-मामादिषट्कसमुदायरूपसंसर्गे कार्यमाह-युगपदित्यादि। युगपदिति एकमेव मिलितानां षण्णामिति पावत्। षड्समिति मिलितषससंस्कृतम्। निरामाणामिति भामर वर्जिताना पाहवादीनां पचानाम्। पासिक इति पडसमेलकेन कतः ॥२९॥
• पारणमिति कचित् पाठः ।
For Private and Personal Use Only