________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४०
चरक-संहिता। [प्रसूतियोगीया सिद्धिः तत्रामेऽन्तरपानं स्याद् व्योषाम्ललवणैयुतम्। . पाचनं शस्यते वस्तिरामे तु प्रतिषिध्यते ॥ १८ ॥ वातघ्नपाहिवर्गायैवेस्तिः शकृति शस्यते। खाद्वम्ललवणैः शस्तः स्नेहवस्तिः समोरणे॥ रक्त रक्तन पित्ते तु कषायस्वादुतिक्तकैः। सायंमाणे कफे वस्तिः कषायकटुतिक्तकैः ।। १६ । २०॥ शकृता वायुना चामे तेन वर्चस्यथानले । संसृष्टेऽन्तरपानं स्याद् व्योषाम्ललवणैर्यतम् ॥ २१॥ गङ्गाधरः-स्वर्गीयैः पकः सिद्धो वस्तिरिति यदुक्तं तान् स्ववर्गानाहतत्राम इत्यादि । प्रथमं केवलानामामशकृदादीनां भेषजमाह । तत्रातिविरिक्तस्य सामे खल्वाशये व्योषादिभियुतं पाचनमन्तरपानं स्यात् । सर्वत्र वस्तिः शस्यते, आमे तु प्रतिषिध्यते। तस्माच्छकृदादिपश्चातिसारे खवर्गीयः पको वस्तिभिषगजितं श्रेष्ठमिति मागुक्तम् ॥१८॥ . गङ्गाधरः-वातघ्नत्यादि पक्वे शकृति वातघ्नहत्पश्चमूलाहिवर्गीयः षड्विरेचनशताश्रितीयोक्तः पुरीषसंग्रहणीयः कथितर्वस्तः शस्यते। स्वाद्वित्यादि। खाद्वम्ललवणः स्नेहवस्तिः समीरणे शस्तः। रक्तेऽतिसारे रक्तन वस्तिः शस्तः। पित्तेऽतिसार्यमाणे कषायस्वादुतिक्तकर्वस्तिः शस्तः। कफेऽतिसार्यमाणे कषायक तिक्तकवेस्तिः शस्तः ॥१९ । २०॥ - गङ्गाधरः-द्विसंसर्ग वाह-शकृतेत्यादि। शकृता संसृष्टे सहयुक्त आमे मस्तिविभ्रंशजाः पटसंख्या भवन्तीति वदन्ति, पूर्वव्याख्यानमेव साध। उपद्वानेषामाह-शूलेस्यादि। यथोक्तातीसारेषु चिकित्सामाह-तताम इत्यादि। अन्तरपानं पाचनमाहुः। पाचनमित्यनेनेह पूर्व 'सघनातिविषा.' इत्याच क्तं गृह्यते। व्योषाम्ललवणैर्युतमिति व्योषाम्ललवणयोगेन कृतम्। वातरित्यादौ वातघ्न दशमूलम् । संग्राहिवर्गश्च षड़ विरेचनाश्रितीयोक एव । भत जतूकर्ण:-व्योषाम्ललवणकृताभिः शोफनसंग्राहिभिर्वस्तिरित्याह। शोफन्नश्च दशमूलमेव । स्वादललवणः शस्तः स्नेहवस्तिरिति स्वादुम्ललवण्.द्रव्यसाधितस्नेहकृतमनुवासनमित्यर्थः । समीरण इति केवलबातातीसारे। रक्ते रक्तरेति रक्तेऽतीसाठमाणे रत्तेन घस्तियः । पित्त विति पितेऽती. सार्यमाणे कषायादिकृतो वस्तिरेव ॥ १७-२०॥
चक्रपाणिः-संसर्गे चिकित्सामाह-शकृतेत्यादि। शकृताऽप्रधाने तु संसृष्टे तथा वायुना • वर्चस्वथानिले इति पाठान्तरम् ।
For Private and Personal Use Only