________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पित्तेनामेजना मामि तयोरमेल का पुतः । संमष्टयोर्भवेत् सानं समोषकद्वतितकम् ॥ तथामे कफसंडष्टे करायव्योषतिक्रकम् ।। मामे तनुक्कफे न्योत-कषायलवणैर्युतम् ॥ २२॥ वातेन विषि पिने वाविपिचास्त्रस्तथानिले। . स्यान कषायामलमघुरः संसृष्टे वस्तिरुत्तमः ॥२३॥ शकच्छोणितयोः पित्त-शुकृतो रक्तपित्तयोः ।
वस्तिरन्योऽन्यसंसर्गे :कषायस्वादुतितकः ॥ २४ ॥ तेन पासुना व युक्त आमे तेन वायुना युक्त बर्च सि अथ वायुना युक्तऽनले पित्तेऽन्तरपानं वस्तिक्रियादिकरणे मध्ये पिपासायां पानं व्योगदिगुतं जाम् ॥२१॥
गङ्गाधरः-पित्तेनेत्यादि । पित्तेन संसृष्टे आमे तथाऽसजा संसृष्ट आमे तयोः मिचापजोः (विषा पुरीषेण वायुना च) संसृष्टयोः आमेन रसेन सव्योषकतिक्तकमृत जलं पानं भवेत् । तथेत्यादि । तथा कफसंसृष्ट आमे कषायव्योषतिक्तकभृतं जळं पानं भवेत् । तनुकफे खामे व्योषकषायलवणंयुतं जलं पानं भवेत् । वातेन संमुष्ट विपि पुरीषे पित्ते वा(अस्रवा) वा तन संसृष्टे अनुबद्धे, विपित्तास्र.विषा पुरीपेण ससृष्टे तथा पित्तन समृष्टे तथाऽस्रण संसृष्टेऽनुबद्धेनिले कषायो अम्लमधुरो वस्तिरुत्तमः स्यात् ।। २२ । २३।।
गंगाधरः-शकदित्यादि। शकच्छााणतयोः पित्तशकतोः संसृष्टयोः रक्त'पित्तयोः संसृष्टयारन्योऽन्यसंसमें कषायस्वादुतिक्तको वास्तरुत्तमः ॥२४॥ शरमे संस। नेल्याना प्रधानेन वर्षसि अनिलेन , पृथक् संसष्टे, अस तेनेति प्रबल
मेलम् । मन्त्र संसष्टेषु तुतीयानिईिएमल्पमानतयाऽप्रधानम्। सप्तमानिहिबमाबात प्रधानं शेयम् । तयोगित पित्तासृजोः संसृष्टयारित्येकमानेन युक्तयोः । कफे व्योषलवणकषाययुत"मिस्या पावत् 'भन्तरपानम्' इत्यनुवर्तते ॥ २१ ॥ २२ ॥
पाणिः-वातेन विशीत्यादौ मधुराम्लकषायो वस्तिरिति कषायादिद्रव्ये कृतो वलिदेय इत्यर्थः। शकछोणितयोरित्यादौ भन्योन्यसंसर्गे सति शकृता शोणिते शोणितेन मलि ससप्टे। • विषानिन वा इत्यन्या पास।
+ पिसने इति कचित् पाठः। ४६९
For Private and Personal Use Only