SearchBrowseAboutContactDonate
Page Preview
Page 1506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमोऽध्यायः। अथातः प्रस्तयोगीयां सिद्धिं व्याख्यास्यामः, इतिह स्माह भगवानात्रयः॥१॥ अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदन् । कर्मणां विप्लुतानाश्च वक्ष्यामि प्रसृतैः पृथक् ॥२॥ दोराद् द्वौ प्रस्मृतौ कायौं मधुतैलघृतात त्रयः। खजेन मथितो वस्तिर्वातनो बलवर्णकृत ॥३॥ एकैका प्रसृतस्तैल-प्रसन्नाक्षौद्रसर्पिषाम् । विल्वादिमूलक्वाथाद द्वौ कौलस्थात् द्वौ स वातनुत् ॥ ४॥ गङ्गाधरः-अथाध्यायोद्देशक्रमात् प्रसृतयोगीयसिद्धिमाह-अथात इत्यादि। प्रसृतयोगमधिकृत्य कृता सिद्धिरिति प्रमृतयोगीया सिद्धिः। शेषं पूच्चवत् ॥१॥ गङ्गाधरः-अथेमानित्यादि। प्रसृतः पलद्वयोन्मितः॥२॥ गङ्गाधर:-क्षीरादित्यादि। क्षीरस्य द्वौ प्रमृतौ कुड़वमितम् । मधुतलादीनां प्रत्येकमेकप्रसृत इति त्रयाणां प्रसृतास्त्रयः। इति पाचप्रमृतिको वस्तिः॥३॥ गङ्गाधरः-एकक इत्यादि । तलस्यकः प्रसृतः प्रसन्नाया एकः क्षौद्रस्यका सर्पिष एक इति चवारः। पिल्वादिपञ्चमूलकाथस्य द्वौ प्रसृतो, कौलत्थकाथस्य दो प्रस्तावित्याष्टप्रसूतिको वस्तिः। खजेन मथितः कार्यः॥४॥. . चक्रपाणिः-सम्प्रति वस्तिव्यापत्प्रशमकस्याभिधायकत्तयैव प्रामृतयोगीया सिद्धिरुच्यते। प्रास्तोपलक्षिता योगाः, तानधिकृता सिद्धिः, तेन प्रास्ताश्रिता अन्यत्र योगा वक्तव्या एव । इमानित्यने वक्ष्यमाणान्। तेन अध्यायेषु वक्तव्यानामवश्यं प्रासृतोपलक्षितविधानम्। सुकुमाराणामिति सन्वादिगुणसम्बद्रं भवति ॥१२॥ चक्रपाणिः-प्रसृतं पलद्वयम्। मधुतलघृतात् सय इति मिलितात् । अत्र यथोक्तैरेव गुम्यः वतियः। तेन नेतरवस्तिन्यायेनानुसारकादिकल्पमा। यत्र सामान्यतया मानद्रव्यविभागेन वस्यभिधानम्, तत्र सामान्यवस्तिद्रव्यमानावकाशः। यक्ष त्वेकदेशकथनम्, a निरूहयोगि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy