________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७३६
चरक-संहिता। (प्रसृतयोगीया सिद्धिः पञ्चमूलरसात् पञ्च द्वौ तलात् चौद्रसर्पिषोः। एकैकः प्रसृतो वस्तिः स्नेहनीयोऽनिलापहः ॥५॥ सैन्धवार्द्धन एकैकः क्षौद्रतैलपयोघृतात् । प्रसृतौ हबुषात् क्षौद्रान्निरूहः शुक्रकृत् परः॥६॥ पटोलनिम्बभूनिम्ब-रास्नासप्तच्छदाम्भसः। चत्वारः प्रसृता एको घृतात् सर्षपकल्कितः। निरूहः पञ्चतिक्तोऽयं महाभिष्यन्दकुष्ठनुत् ॥७॥ विडङ्गत्रिफलाशिग्रु-फलमुस्ताखुपर्णिका। कषायाः पञ्चप्रसृतास्तैलादेको विमथ्य तान् । विडङ्गपिप्पलीकल्को निरूहः क्रिमिनाशनः ॥८॥
गङ्गाधरः-पञ्चेत्यादि । वृहत्पश्चमूलस्य काथात् पञ्चामृतास्तलाद द्वा प्रस्तो क्षौद्रस्यकः सर्पिष एक इति नवप्रमृतिको वस्तिः खजेन मथितः कार्यः॥५॥
गङ्गाधरः-सन्धवेत्यादि । सन्धवस्या क्ष एकतोलकम् । क्षौद्रस्यका प्रमृतः तलस्यैकः पयस एको घृतस्यकः। हवुषां क्षद्रां कण्टकारौं काययिता तद्धनुषात् क्षौद्रात् काथाद द्वौ द्वौ प्रस्तो, खजेन मथितो निरूहो वस्तिरिति षट् प्रसूतिकः॥६॥
गङ्गाधरः–पटोलेत्यादि। पटोलादीनां पञ्चानां मिलितानां काथावखारः प्रस्ताः। एको घृतात् प्रसृत इति सर्वपकल्केनानुरूपेण युक्तः खजेन मथितो निरूहः पञ्चतिक्त इतिसमः ॥७॥
गङ्गाधरः-विक्रेत्यादि । विहङ्गादीनि पञ्च प्रत्येक नीखाष्टगुणे जले पच्चा चतुर्थांशशेषाः पश्च कषायाः पञ्च प्रमृतास्तत्र त्रिफलाया एकः कषायः स्तलादेकः
तयोक्तद्रव्यमानाधिकारः। सैन्धवप्रवेशरस्वत्यज्य एव । विधादिमूलं दशमूलम् । स वातनुमिति सवस्तिर्वातं हन्तीति ॥३-५॥ . पाणिः-पुषाकर्षः। पटोलेस्यादावम्भसः काथात् । सर्षपकल्कित इत्यत्र ययपि कल्कमामं नो तथापि द्वादशप्रस्ते निरूहे द्विपलकल्कस्य विहितत्वात् इह पञ्चप्रस्ते तदनुसारात् पर मागोनं पलं भवति । एवमन्यताप्युक्तमानकल्कव्यवस्था। विदोत्यादौ फलं मदनफलाम् ।
For Private and Personal Use Only