________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri ka
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७३४
चरक-संहिता। [वस्तिव्यापसिद्धिः आपादतलमूर्द्धस्थान् दोषान् पक्काशयस्थितान् । वीर्येण वस्तिरादत्ते खस्थोऽर्को भूरसानिव ॥ यवत् कुसुम्भसंमिश्रात् तोयाद्रागं हरेत पटः। तद्वत् द्रवीकृतात् कायात् निरूहो निर्हरेन्मलान् ॥ २४॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने
वस्तिव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः॥७॥ स्तीक्ष्णत्वं विधातव्यं वस्तेआईवविधानकाले प्राप्ने क्षीराधादेवं विधातव्य. मिति। वस्तेः प्रभावमाह-आपादेत्यादि। पादतलमारभ्य मूर्द्धदेशस्थान दोषान् विशेषेण पकाशयस्थितान् दोषान् वस्तिर्वीय्यॆणादत्ते यथा खस्थोऽर्को भूरसानादत्ते । एवं यद्वदित्यादि। यथा कुसुम्भसंमिश्राव तोयाद रागं पटो हरेत्, तथा निरूहो द्रवीकृतान् कायान्मलान् निर्हरेदिति ॥२४॥
गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि ॥ अग्निवेशकृते तन्ने चरकप्रतिसंस्कृते। सिद्धिस्थानेऽष्टमेमाप्ते तस्मिन् । दृढबलेन तु। प्रतिसस्कृत एवात्र वस्तिव्यापसिद्धग्राहये। अध्याये सप्तमे वद्य-गङ्गाधरकृते पुनः। जल्पकल्पतरौ स्कन्धे सिद्धि- . स्थानेष्टमे किल। वस्तिव्यापसिद्धिजल्पाऽऽहया
शाखा तु सप्तमी ॥ ७ ॥ बुदा नियुलन् नापराध्यति वस्तिव्यापदं नासादयतीत्यर्थः । सम्प्रति वस्तीनां मृदुत्वं तीक्ष्णव नत तम विहितम् ; तद्विज्ञानार्थ माई वतीक्ष्णत्वकारकद्रव्यगणमाह । पीलु भौत्तरापथिकं फलम् । पौलुस्थाने केचिद् विस्वं पठन्ति । प्राप्तकालमिति उक्तावस्थं कार्यमाह । पक्वाशये स्थित इति पक्का. शयगत एव, आदत्त वीर्येणेति शक्त्या स्वभावसम्भवया, एवम्भूतं वीर्य्य वस्तावेव । तेन पाचनादि. प्रयोगाणां न वस्तिवत् तदहरेव सकलदेहगतदोषविजतृत्वं भवति । खस्थ इति आकाशगतः । सुश्रुते. ऽप्युक्तम्-'वीच्यण वस्तिरादत्त दोषान् भा पादमस्तकात् । पक्वाशयस्थोऽम्बरगो भूमेको रसानिव॥' इति। वस्तेः शरीरे मलप्रसादसहितेऽपि यथा मलांशमातहारकत्वं भवति, तद् दृष्टान्तेन दर्शयबाह-यवदिस्यादि । द्रवीकृतादिति स्नेहस्वेदार्टीकृतात् । मलानिति दोषान पुरीषञ्च ॥२३॥२४॥ इति महामहोपाध्यायचरकचतुरामनश्रीमच्चक्रपाणिदत्तविराचतायामायुर्वेददीपिकायां घरकतारपर्यटोकायां सिद्धिस्थानव्याख्यायां वस्तिव्यापत्सिद्विव्याख्या
नाम सप्तमोऽध्यायः ॥७॥
For Private and Personal Use Only