________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७३०
चरक-संहिता। (वस्तिव्यापसिद्धि श्वयथु वस्तिपाययोश्च जबोरुसदनं तथा। विबद्धमारुतो जन्तुरभीक्ष्ण संप्रवाहयेत् ॥ १६ ॥ स्वेदाभ्यङ्गनिरूहांश्च शोधतीयानुलोमिकान् । विदध्याल्लकयित्वा वा वृत्तिं कुर्याद् विरिक्तवत्॥ १७॥ दुर्बले क्रूरकोष्ठे च तीव्रदोषे तनुमदुः। शोतोऽल्पश्चावृतो दोषैर्वस्तिस्तद्विहतोऽनिलः॥ गात्राण्यनुसरन् मार्गे ऊद्ध मूर्द्ध विधावति । ग्रीवां मन्ये च संस्तभ्य शिरः कण्ठं भिनत्ति च ॥ वाधियं कर्णनादश्च पोनस नेत्रविभ्रमम् ।
कुर्यात् तु तैललवणेनोष्णेनेनं यथाविधि ॥ । युज्यात् प्रधमनमर्नस्यैश्चास्य विरेचयेत्। . तीक्ष्णानुलोमिकेनाथ खिन्नं भुक्तेऽनुवासयेत् ॥ स्निग्धस्विन्ने मृदल्प (कटम्ल)-भेषजो वस्तिरुक्लिश्य दोषमल्पं हरेत् । प्रवाहिकाश्च जनयेत् । तथा वस्तिपाययोः श्वयथु जोरुसदनं जनयेत् । स च जन्तुः पुमान् विबद्धमारुतः सन् अभीक्ष्ण संप्रवाहयेत कुन्थनपूर्वकं पुनःपुनवेच्चस्त्यक्तुं गच्छेत् । तत्र चिकित्सामाह-स्वेदाभ्यक्रेत्यादि । तत्र प्रवाहिकायां शोधनीयानानुलोमिकान् निरूहान विदध्यात् । अथवा लङ्घयित्वा विरिक्तवट वृत्तिं कुर्यात् ॥१६॥१७
गङ्गाधरः-अथ शिरोऽर्ति व्यापदमाह-दुब्बैल इत्यादि । क्रूरकोष्ठे दुर्बले पुरुषे तीव्रदोषे तनु दुः शीतोऽल्पनिरूहवरितोषरातस्तदाटतवस्तिना च विहतोऽनिलश्च गात्राण्यनुसरन् ऊद्ध मूर्द्ध मार्गे विधावति। ग्रीवां मन्ये च संस्तभ्य शिरः कण्ठं भिनत्ति, वाधि-दिकश्च कुर्यादिति शिरोऽत्तिर्नाम निरूहवस्तिव्यापत्। तचिकित्सामाह-तलेत्यादि । कोष्णेन तललवणेनाक्तं तं नरं यथाविधि प्रधमनधू मरन्यश्च नस्यरस्य शिरो विरेचयेत्। अथ खिन्नमिमं प्रवाहिकां जनयति । शोधनीयानुलोमिकानित्यत्र शोधनीयान् विवृतादिशाधनद्रव्ययुक्तान्, भानुकोमिकानित्यानुलोमनक्षीरेक्षग्सयुक्तान्। वृत्तिमिति पेयादिक्रमम् ॥ १६ ॥ १७ ॥
चक्रपाणिः-दुबल इत्यादिना शिरोऽतिमाह। तद्विहत इति निरूहवस्तिप्रकोपितः। अद" मूद न्युपाहिसमिति ऊद्ध मनुसरन् मूद्धि विहन्यते। केचिदूद्ध मू" विधावतीसि पठन्ति। तेन
For Private and Personal Use Only