________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७म अध्यायः ]
सिद्धिस्थानम् ।
प्राणोदानावरोधाद्धि प्रसिद्धतरमार्गवान् । अपानपवनो वस्तिं तमाश्वेवाः कर्षति ॥ ततः क्रमुककल्काक्षं पाययेताम्लसंयुतम् ।
याद्रोदयात् सरत्वाच्च वस्तिं सोम्यानुलोमयेत् ॥ १४ ॥ पक्वाशय स्थिते खिन्ने निरूहो दाश नूलिकः । यवकोलकुलत्थैश्च विधेयो मूत्रसाधितः ॥ विल्वादिपञ्चमूलेन सिद्धो वस्तिरुरः स्थिते शिरःस्थे नावनं धूमः प्रच्छाद्य सर्षपः शिरः ॥ १५ ॥ स्निग्धखिन्ने महादोषे वस्तिर्मृ द्वल्प भेषजः । उत्क्लेश्यालयं हरेद् दोषं जनयेच्च प्रवाहिकाम् ॥
तथा वस्त्रेण कण्ठ रुन्ध्यादथवा पाणिग्रहणेन कण्ठं रुन्ध्यात् । कस्मात् ? ततः आह - प्राणोदानेत्यादि । हि यस्मादपानः पवनः प्राणोदानावरोधात् प्रसिद्धतरमार्ग वान् सन् तमूर्द्ध गतं वस्तिमाशु शीघ्रमेवापकर्षति अधस्तादानयति । तत इत्यादि । ततः परमधस्ताद् गते वस्तौ क्रमुककल्कस्य गुवाकस्य कल्कस्याक्षं कुषेमम्लयुत पाययेत् । स क्रमुककल्क औष्ण्याद् रौक्ष्यात् सरत्वाच्च भो सौम्य । वास्तमनुलोमयेत् ॥ १४ ॥
गङ्गाधरः - पकाशयेत्यादि । ऊर्द्धतोऽधस्ताद् गते वस्तौ पकाशयस्थिते सति स्वेदं कृला दाशमूलिको निरूहो विधेयः । यवादिभिम् साधितश्च निरूहो विधेय इति । बिल्वादीत्यादि । ऊर्द्ध तोऽधस्तादागते वस्तौ पुनरुरः स्थिते बक्षसि स्थिसे विवादिपञ्चमूलेन कथितेन वस्तिर्विधेयः । शिरःस्थे तदवशेषे नावनं मस्यं विधेयं धूमच विधेयः । सर्षपः शिरः प्रच्छाद्यमिति ।। १५ ।।
गङ्गाधरः - अथ प्रवाहिकां व्यापदमाह - स्निग्धेत्यादि । महादोषे पुरुषे इति अनुक्तरपि वासनप्रकारः । कण्ठावरोधो यथा कर्त्तव्यस्तदाह-न म्रियते यथति । कण्ठोपरोकप्रयोजनमाह-प्राणोदान निरोधाद्धि प्रसिद्धेतरमार्गग इत्यादिकष्टग्रहेण प्राणोदाननिरोधात् प्रसिद्धेतरमा गंवानपानो भवति, गुदप्रवर्त्तनस्वरूपो भवतीत्यर्थः । तत वस्तिमूर्ध्ना क्षिप्तमधो नयति । प्रणोदाननरोधेन तु प्राणोदानाभ्यां पीड़ितो अपानः सुमार्गगामी भवतीति विज्ञेयम् । केचित् तु - यावत् प्राणोपरोधाद् वेति पठति । तत्र प्राणोपरोधो यावत् तावत् कष्ठपीड़नं कर्त्तव्यमित्यर्थः । क्रमुः पूगफलम् । शिरस्थ इसि वस्यैकदेशे शिरसि स्थिते सति । प्रच्छायमित्यालेपनीयम् ॥१४३१ ॥ चक्रपाणि:- स्निग्ध स्विम इत्यादिना प्रवाहिकामाह । प्रवाहिकामती सारोकलक्ष ययुक्तं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३७२६