________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२८
चरक संहिता। ( वस्तिषयापसिदि स्यात् साम्ललवणस्कन्ध-करीरबदरीफलः। शृतैर्वस्तिहितः सिद्धं वातघ्नैश्चानुवासनम् ॥१३॥ वातमूत्रपुरीषाणां दत्ते वेगान् निगृह्णतः । अतिप्रपोड़ितो बस्तिमुखेनायाति वेगवान् । मूर्छाविकारं तस्यादौ दृष्टा शीताम्बुना मुखम् । सिञ्चत् पाश्र्बोदरश्चाधः प्रमृज्यात् वीजयेच्च तम् ॥ केशेष्वाकृष्य चाकाशे धुनुयात् त्रासयेच्च तम् । गोखराश्वगः सिंहराजप्रश्नैस्तथोरगैः॥ उल्काभिरेवमन्यैश्च भीषयित्वा नयेधः। वस्त्रपाणिग्रहैः कण्ठं रुन्ध्यान नियते यथा॥
बस्ति निःशेषेण प्रपीड़ितः सवातो वा वस्तिः, यो वस्तिने सम्यक् प्रपीडित स वस्तिः प्रविश्य हृदयं घट्टयेत्, स हृघट्ट उच्यते। तत्र कासः क्षणः क्षणनम्, तदुत्कयुक्तं हृदयं घट्टयेदिति योजना। तस्य चिकित्सा। करीरबदरीफलः भूतः साम्ललवणस्कन्धविमानोत्तरम्ललवणस्कन्धयुक्त निरूहस्तिहितः। वासनः भनदावादिभिः सिद्ध तलश्चानुवासनं हितम् ॥१३॥ - गङ्गाधरः-अथ कण्ठिका व्यापदमाह-वातेत्यादि। वस्तौ दत्ते प्रवते. मानान वातादीनां वेगान् निगृह्णतो जनस्य तथातिपपीड़ितो वस्तिवेगवान सन् मुखेनायाति कण्ठं प्रवत्तेते इति कण्ठिका। मूर्छाविकारश्च स्यात्, तं दृष्ट्वास सीताम्बुना मुख सिञ्चेत् पाश्चर्बोदरश्चाधश्च प्रमृज्यात् । तञ्च केशेषु गृहीला बीजयेत् । तं केशेषु गृहीलाकृष्याकाशे नभसि धुनुयात् भ्रामयेच। तथा गया दिभिस्वासप्रदानेन राजप्रश्नस्तथोरगः सस्त्रासं जनयिखा उल्काभिरन्या भीषणभेयं जनयिखा अस्योर्द्धगं वस्तिमधो नयेत्। वस्त्रेत्यादि । यथा न नियते भसम्पपीविसमेव अतिप्राप्तिजनकतया ज्ञेयम् । लवणस्कन्धो रोगभिषजितीयोकः । नाही. रिति दशमूलादिभिः ॥ १३॥
चक्रमणिः--वातमूनेत्यादिना जगमाह। दत्त इति वस्तौ दत्ते, जई गच्छतो बस्तेमूछारूपं विकारं या शीताम्बुसेचनादि कर्तव्यम्। त्रासयेद गोखादिभिरिति शेय। एवमन्ट।
For Private and Personal Use Only