________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः ].
सिद्धिस्थानम् ।
विल्वादिना निरुहः स्यात् पोल सर्षपमूत्रवान् । सरलामरदारुभ्यां सिद्धञ्चैवानुवासनम् ॥ ११ ॥ मृदुकोष्ठेऽबले वस्तिरतितीक्ष्णोऽतिनिहरन् । कुर्य्यात् हिकादिकं तत्र हिक्काप्नं वृ'हणञ्च यत् ॥ बलास्थिरादिकाश्मर्थ्य - त्रिफला गुडुसैन्धवैः । सप्रसन्नारनालाम्लैस्तैलं पक्तत्वानुवासयेत् ॥ उष्णाम्बुनाचः पिप्पल्या हितो लवणसंयुतः । धूमो लेहो रसः चीरं स्वेदश्चान्नञ्च वातनुत् ॥ १२ ॥ श्रतितीक्ष्णः सवातो वा न वा सम्यक् प्रतिः । घट्टयेत् हृदयं वस्तिस्तत्र कासक्षणोत्कटैः ● ॥
गुदे प्रवेशयेत् । विल्वादीत्यादि । विल्वादिपञ्चमूलक्काथेन पीलुसषपकल्कगोमूत्रमिश्रितेन निरूहः स्यात् । सरलामरदारुभ्यां कल्काभ्यां चतुर्गुणजले सिद्ध तलमनुवासनं स्यादिति ॥ ११ ॥
after:- आध्मान चिकित्सामुक्त्वा हिक्काव्यापदमाह - मृदुकोष्ठ इत्यादि । अबले मृदुकोष्ठे नरेऽतितीक्ष्णो वस्तिर्दोषान तिनिहरन् हिकादिकं कुर्य्यात् । तत्र चिकित्सामाह - तत्र हिक्कानमौषधं यच्च नृ हणमौषधं तच्च कुर्य्यात् । बलेत्यादि । बलादीन पादिकान् कल्कान कृत्वा प्रसन्नाद द्विगुणाद् द्विगुणञ्चाम्लमारनालमिति चतुर्गुणे द्रवे तलं पक्त्वा तेनव तैलेनानुवासयेत् । उष्णाम्बुनेत्यादि । पिप्पल्या अक्षः कल्को लवणसंयुत उष्णाम्बुना पीतो हितः स्यात् । वातनुच्च धूमो लेहो रसः क्षीरं स्वेदश्वान्नञ्च सर्व्वं हित स्यात् ॥ १२ ॥
गङ्गाधरः- अथ हृद्घट्टव्यापदमाह - अतितीक्ष्ण इत्यादि । अतितीक्ष्णो विश्वादिना च निरूह इति विल्वमूलत्रिवृद्दारुय वकोलकुलत्थवानित्यादिनोक्तः । सरलेल्या दौ सिद्धमित्यत्र तंलमिति शेषः ॥ ० ॥ ११ ॥
चक्रपाणिः - मृद्वित्यादिना - हिक्कामाह । अतिनिर्हरन्निति अतियोगेन दोषान् निर्हरति । हिक्कान्नमिति हिक्काचिकित्सतोक्तं भेषजम् । हिक्कायाञ्च यद्यपि प्रसक्तछ द्दि निष्ठो विकाश्वासहिक्कातनःमूर्दीभूतो वायुरूड" वस्तिं नयेदित्यनेन वस्तिर्निषिद्धः, तथापि विशिष्टायां हिक्कायामनुवासनस्य हितत्वात् बलास्थिरादीत्यादिना अनुवासनमनवद्यम् । वातनुदिति विभक्तिविपरिणामेन धूमादिभिर्योजनीयम् । तेन वा हितानामेव धूमादीनामख प्रयोगः ॥ १२ ॥
चक्रपाणिः - अतितीक्ष्ण इत्यादिना हृद्गतमाह । सवातत्वं वस्तेर्निःशेषदानादिना ज्ञेयम् । * काशकुशोदकः इति वा पाठः ।
For Private and Personal Use Only
३७२७