________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२य अध्यायः ]
चिकित्सितस्थानम् ।
मांसानामेवमन्येषां मेध्यानां कारयेद् भिषक् । गुडिकाः सरसास्तासां प्रयोगः शुक्रवर्द्धनः ॥ ७ ॥ माषान रितान् शुद्धान् निस्तुषान् सजङ्गाफलान् । घृताढ्य माहिषरसे दधिदाडिमसाधिते ॥ प्रक्षिपेन्मात्रया युक्तो धान्यजीर कनागरैः । पीतो भुक्तश्च स रसः कुरुते शुक्रवर्द्धनम् ॥ ८ ॥ वृष्यमाहिषरसः । आर्द्राणि मत्स्यमांसानि भृष्टाश्च शफरीश्च वा । तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न क्षयम् ॥ ६ ॥ वृष्या घृततलितमत्स्याः ।
Acharya Shri Kailassagarsuri Gyanmandir
२३७६
गङ्गाधरः-- मांसानामित्यादि । मेध्यानां मेधाहितानां हंसादीनाम् । एवमुक्तप्रकारेण सरसा गुड़िकाः कारयेत् ॥ ७ ॥
1
गङ्गाधरः - माषानित्यादि । जले पूर्व्वनिर्व्वापितान् सम्यगार्द्रान् माषान् पुनरतज्जलादुत्थापितान् ततोऽङ्करितान् पुनर्जलेन धौतीकरणात् शुद्धान् तुषरहितान् माषान् सजड़ाफलान् आत्मगुप्ताफलानि तथा निस्तुषाणि शुद्धानि समानमानेन नीत्वा तत्र मिश्रीकृतान् दधिदाड़िमसाधिते माहिषरसे घृताढ्ये प्रक्षिपेत् । ततोऽनुरूपेण धान्यजीरकनागरचूर्णैः सह युक्तः स रसो मात्रया यथाबलं पीतः । भुक्तश्च स सजड़ा फलमाषः शुक्रवर्द्धनं कुरुते ॥ ८ ॥
वृष्यमाहिषरसः ।
गङ्गाधरः - आर्द्राणीत्यादि । मत्स्या रोहितादयः । मांसानि वराहमहिषादीनाम् । आर्द्राणि सद्यस्कानि । शफरी चार्द्रा । एषामन्यतममेकं यथेष्टं तप्ते सर्पिषि भृष्ट्रा यः खादेदित्यर्थः ॥ ९ ॥
For Private and Personal Use Only
वृष्यघृतत लितमत्समां से
दधिदाड़िमसारिकम् । दाड़िमसारश्च दाड़िमरसः । मांसानामित्यादि । अतिदेशयोगो द्वितीय. मेध्यानामिति मेदुराणाम् । अजड़ा शूकशिम्बी । भुक्तः पीतश्चेति पूर्वयोगवत् । धनभागस्य
* दधिदाड़िमसारिके इति पाठान्तरम् ।