________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वट यायः
सिद्धिस्थानम् । पाचनीयस्ततस्तस्य दोष शेषं विपाचयेत्। कायाग्निश्च बलश्चास्य क्रमेणाभिविवर्द्धयेत् ॥ ३७॥ वमनेनातिवमतो हृदयं यस्य पोड्यते। तस्मै स्निग्धाम्ललवणं दद्यात् पित्तकफे तथा ® ॥ ३८॥ पीतोषधस्य वेगानां निग्रहेण कफेन च । रुद्धोऽति चाविशुद्धस्य गृह्णात्यङ्गानि मारुतः॥ स्तम्भवेपथुनिस्तोद-सादोदवेष्टातिमूच्छेितैः । तत्र वातहरं सव्वं स्नेहस्वंदादि शस्यते ॥ ३९ ॥ अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम् ।
दोषान् हत्वा विनिर्मथ्य जीवं हरति शोणितम् ॥४०॥ घामयेत् । ततो दोषशेष पाचनीयव्यर्विपाचयेत्। क्रमेण कायान्यादीनभिबद्धयोदति ॥३७॥
गङ्गाधरः अथ वमनस्याह-वमनेनेत्यादि। अतिवमतो यस्य वमनेन हृदयं पीड्यते, तस्मै स्निग्धादिकं दद्यात् । तथा पित्तकफे दद्यात् ॥३८॥
गङ्गाधरः-पीतेत्यादिना गात्रग्रहं व्यापदमाह। पीतवमनोषधश्चेद वमनवेगं निगृह्णाति, ता तस्य खल्वविशुद्धस्य तेन वेगनिग्रहेण कुपितेन कफेन चातिरुद्धो मारुतः स्तम्भादिभिरङ्गानि गृह्णाति। तत्र चिकित्सामाहतत्रेत्यादि ॥३९॥ - गङ्गाधरः-जीवादानमाह-अतीत्यादि। लघुदोषस्य नरस्य पदौ .कोष्ठे 'मूच्छारम्भ एव वमनं.कारयितव्यम् । किंवा मूर्छायामपि अङ्गुलिप्रक्षेपणादिना वमनं कारयितव्यम् । मित्तमूछासमिति प्रबलपित्तदोषजनितमूर्तिम् ॥ ३७॥ .. पाणि:-पवनेनासिवमत इत्यादौ-तिवमतः अतिवमनं कुर्वतः। पित्तकफेस्पति पित्ते कफे वा हृदयपीडाकरे स्निग्धाम्ललवणविपरीतं तितकटुकादिक्रमं कुर्यात्। पीतोषधस्येत्यादिना अयोगजमङ्गग्रहणमाह । वेगानां निग्रहेण रुद्धो वा कफेन मारुतः अतिशुवस्य वा भनि स्तम्भादिभिः निगृहाति ॥ ३८ ॥३९॥ - autण:-अतिताणमित्यादिना जीवादानमाह। लघुदोषस्येति स्वल्पदोषस्य । विनिमय इति कोणितसेव क्षोयित्वा। जीवमिति जीवन हेतु धातुरूपशोणितम् । किजित् रक्तपित्तक्षोदो * पित्तकफेऽन्यथा इति चक्रसम्मतः पाठः ।
४६६
For Private and Personal Use Only